Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 254
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [११४,११५], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ANGA दीप अनुक्रम चारित्रद्वारं तीर्थद्वारं ४ पर्यापद्वारं ५ आगमद्वारं दद्वार.कल्पद्वारं ८लिङ्गद्वारं ९ श्याद्वारं १० ध्यानद्वारं ११ गणनाद्वारं १२ अमिग्रहद्वारं १३ प्रत्रज्याद्वारं १४ मुण्डापनद्वारं १५ प्रायश्चित्तद्वारं १६ कारणद्वारं १७ निष्पतिकर्मताद्वारं १८ मिक्षाद्वारं १९ पथद्वारं २०, तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतच, तत्र यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्चते तत्र सद्भावतः, उकं च-"खेत्ते दुहेह मग्गण जम्मणतो चेव संतिभावे य। जम्मणतोजहिं जातो संतीभावोय जहिं कप्पे ॥१॥" (पंच.१४८५) तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चस्वैरवतेषु, न तु महाविदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिषु अकर्मभूमिषु वा प्राप्येरन, उक्तं च-"खेत्ते भरहेरवएसु होति संहरणवजिया नियमा।"(पं.१५२९) कालद्वारेऽवसपिण्यां तृतीये चतुर्थे वा अरके जन्म सद्भावः पञ्चमेऽपि, उत्सपिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावतः पुनः तृतीये चतुर्थे वा, उकंच-"ओसप्पिणीए दोमुं, जम्मणतो तीसु संतिभाषेणं । उस प्पिणि विवरीतो,जम्मणतो संतिभावे य॥१॥"(पंच.१४८७) नोत्सर्पिण्यवसप्पि-18 हैणीरूपे चतुरिकप्रतिभागेकाले न सम्भवन्ति, महाविदेहक्षेत्रेषु तेपामसम्भवात् , चारित्रद्वारे संयमस्थानद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परतुल्यानि, समानपरिणामत्वात् | ४ ततोऽसवेयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योच यानि संयमस्थानानि तानि परिहारविशुद्धिकयोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि सम्भवात् , ततः उर्व यानि सङ्ख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यातचारित्रयोग्यानि, उक्तं च-1 an Educa t ion wwwjainitiorary.org ~2544

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307