Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१२२-१२३], भाष्यं H, वि०भा०गाथा [१३३०-१३३१], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
CAKAC
दीप अनुक्रम
तिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम इति, चः समुच्चये, तथा आतपनाम उद्योतनाम स्थावरनाम सूक्ष्मनाम
साधारणनाम अपर्याप्तकनाम निद्रानिद्रां प्रचलामचलां स्त्यानद्धि च, एताश्च पोडशापि कर्मप्रकृतीः क्षपयित्वा तदन15/न्तरं यदष्टानां कषायाणां शेष तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेण, ततो नपुंसकवेदं ततः खीवेदं ततो हास्यादिपर्दू,
ततः पुरुषवेदस्य खण्डनयं कृत्वा खण्डद्वयं युगपत् वपयति, तृतीयं तु खण्डं सञ्चलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तययं । क्रमः, नपुंसकादौ प्रतिपत्तर्युपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीन् चतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रेण क्षपयति, क्षपणं चैषां खण्डत्यादिकरणक्रमेण पुरुषवेदवत् वाच्यं, क्रोधसत्कं च तृतीयं खण्डं माने प्रक्षिपति, मानसत्कं मायायां मायासत्कं लोमे, क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहर्चप्रमाणो मन्तव्यः, श्रेणिरपि सो अन्तमुहसेमाना, एकस्मिन्नप्यन्तर्मुहर्ने लघुतराणामन्तर्मुहूर्तानामसङ्ख्येयानां भावात् , लोभस्य तु चरमं तृतीयं खण्डं सोयानि | खण्डानि करोति, तानि च खण्डानि पृथक् पृथक् कालभेदेन क्षपयति, तेषामपि च सङ्ख्याततमं चरम खण्डमसयेयानि खण्डानि करोति, तानि तु समये समये एकैकशः क्षपयति । इह व क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत अङ्कमनिवृत्तिवादरो यावत् सङ्ख्याततम चरमं लोभखण्ड, तत ऊ मसङ्ख्येयानि लोभखण्डानि प्रतिसमयमेकैकं क्षपयन | सूक्ष्मसम्परायो यावच्चरमलोभांशक्षयः, अत ऊर्दू यथाख्यातचारित्री भवति, उक्कं च--"दंसणमोहक्सवणे, नियहि |
अनियहिबादरो परतो । जाव र सेसो संजलणलोभमसंखेजभागोत्ति॥॥ तदसंखेजवभागं समये समये खवेइ एफेकं ।। ना.सू.२२एरथ व सुहुमसरामो लोभाणू जाव इकोनि ॥२॥ (वि. १३१-१)" महासमुद्रमतरणपरिमान्तवत् मोहसागर
-
2
4.4
4
-4
~268~
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307