Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 258
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International द्धिठाणं तु ॥ २ ॥ ( पं. १५०९ - ११ ) प्रत्रज्याद्वारे नासावन्यं प्रज्ञाजयति कल्पस्थितिरेषेतिकृत्वा, आह च- “पडावे न एसो अक्षं कप्पद्विहति कारणं ।” (पं. १५१० ) उपदेशं पुनर्वथाशक्ति प्रयच्छति, मुण्डापनाद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रवम्यानन्तरं नियमतो मुण्डनमिति प्रब्रज्याग्रहणेनैव गृहीतमतः किमर्थमिदं पृथग् द्वारं !, तदयुक्तं, प्रव्रज्यानन्तरं नियमतो मुण्डापनस्यासम्भवाद्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रब्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डापनायोगात्, ततः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे मनसाऽपि सूक्ष्ममप्यतिचारं प्राप्तस्य नियमतश्चतुर्गुरुकं प्रायवित्तं यतोऽस्य कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे - कारणं नाम आलम्बनं, तत्पुनः सुपरिशुद्धं ज्ञानादिकं तच्चास्य न विद्यते येन तदाश्रित्यापवादपदसेविता स्यात्, एष हि सर्वत्र निरपेक्षः क्लिष्टकर्म्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्त्तते, उकं च" कारणमालंबणमो तं पुण नाणाइयं सुपरिसुद्धं । एयस्स तं न विज्जइ उचियंतपसाहणा पायं ॥ १ ॥ सवत्थ निरवइक्खो, आढत्तं चिय दर्द समाणितो । वट्टर एस महष्या, किलिकम्मक्खयनिमित्तं ॥ २ ॥ ( पं. १५१७-८ ) " निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिक| शरीरोऽक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयपदमा सेवते, उक्तं च"निष्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणतिएविय तहा वसणंमि न बहुए बीए ॥ १ ॥ अप्पबहुत्तालोयणविसयातीतो उ होइ एसन्ति । अहवा सुहभावातो बहुगं एयंचिय इमस्स ॥ २ ॥ ( पं. १५१९-२० )" भिक्षाद्वारे पथद्वारे च भिक्षा विहारक्रमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गो, निद्राऽपि चास्याल्पा द्रष्टव्या, For Pitate & Personal Use Only ~ 258~ www.jainslibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307