SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International द्धिठाणं तु ॥ २ ॥ ( पं. १५०९ - ११ ) प्रत्रज्याद्वारे नासावन्यं प्रज्ञाजयति कल्पस्थितिरेषेतिकृत्वा, आह च- “पडावे न एसो अक्षं कप्पद्विहति कारणं ।” (पं. १५१० ) उपदेशं पुनर्वथाशक्ति प्रयच्छति, मुण्डापनाद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रवम्यानन्तरं नियमतो मुण्डनमिति प्रब्रज्याग्रहणेनैव गृहीतमतः किमर्थमिदं पृथग् द्वारं !, तदयुक्तं, प्रव्रज्यानन्तरं नियमतो मुण्डापनस्यासम्भवाद्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रब्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डापनायोगात्, ततः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे मनसाऽपि सूक्ष्ममप्यतिचारं प्राप्तस्य नियमतश्चतुर्गुरुकं प्रायवित्तं यतोऽस्य कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे - कारणं नाम आलम्बनं, तत्पुनः सुपरिशुद्धं ज्ञानादिकं तच्चास्य न विद्यते येन तदाश्रित्यापवादपदसेविता स्यात्, एष हि सर्वत्र निरपेक्षः क्लिष्टकर्म्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्त्तते, उकं च" कारणमालंबणमो तं पुण नाणाइयं सुपरिसुद्धं । एयस्स तं न विज्जइ उचियंतपसाहणा पायं ॥ १ ॥ सवत्थ निरवइक्खो, आढत्तं चिय दर्द समाणितो । वट्टर एस महष्या, किलिकम्मक्खयनिमित्तं ॥ २ ॥ ( पं. १५१७-८ ) " निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिक| शरीरोऽक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयपदमा सेवते, उक्तं च"निष्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणतिएविय तहा वसणंमि न बहुए बीए ॥ १ ॥ अप्पबहुत्तालोयणविसयातीतो उ होइ एसन्ति । अहवा सुहभावातो बहुगं एयंचिय इमस्स ॥ २ ॥ ( पं. १५१९-२० )" भिक्षाद्वारे पथद्वारे च भिक्षा विहारक्रमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गो, निद्राऽपि चास्याल्पा द्रष्टव्या, For Pitate & Personal Use Only ~ 258~ www.jainslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy