Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युक्तिः
॥११५॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-] निर्युक्तिः [ १०७ ], भाष्यं [-] वि० भा० गाथा [१२११-१२१४], मूलं [- /गाथा - मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| प्राप्तोऽपूर्वकरणतो रागद्वेषचौराचपाकृत्यानिवर्त्तिकरणेनावातसम्यग्दर्शनः उक्तं च-"जह वा तिष्णि मणूसा जंतऽडविप | सभावगमणेणं । वेलाइकमभीया तुरंति पत्ता य दो चोरा ॥ १ ॥ दहुं मग्गतडत्थे, ते एगो मग्गतो पडिनियत्तो । बिइतो गहितो तइतो समइकंतो पुरं पत्तो ॥ २ ॥ अडवी भवो मणूसा जीवा कम्मट्टिई पहो दीहो । गंठी य भयद्वाणं राग|| दोसा य दो चोरा ॥३॥ भग्गो ठिइपरिवुद्धी, गहितो पुण गंठिओ गतो तइतो । सम्मतपुरं एवं जोइजा तिण्णि करणाणि |||४||" (वि. १२११-४) अत्र पर आह-ननु ग्रन्थिभेदं कृत्वा सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशतः १, उच्यते, उभयथापि लभते, कथं १, पयः परिभ्रष्टपुरुपत्रयवत्, तथाहि —यथा कश्चित्पथः परिभ्रष्टपुरुष उपदेशमन्तरेणैव परिभ्रमन् स्वयं पन्थानमासादयति, कश्चिन्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तग्रनष्ट सत्पयो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चित् ग्रन्थिमासाद्यापूर्वकरणेन तमतिक्रम्यानिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादिरूपं निर्वाणपु| रपन्थानं लभते, कश्चित्परोपदेशाद्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्वो वा नैव लभते इति । सम्प्रति ज्वरदृष्टान्तः, यथा ज्वरः कश्चित्स्वयमेवापैति कश्चिद् भेषजोपयोगेन कश्चिन्नैवापैति, एवमिहापि मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति, कश्चिदर्हद्वचन भेषजोपयोगाद्, अपरस्तु तदौषधोपयोगेऽपि नापैति । कोद्रवदृष्टान्तः, यथा केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति केषाञ्चिद् गोमयादिपरिकर्म्मतोऽपरेषां तथापरिकर्म्मणायामपि नापैति, एवं मिथ्यादर्शनभावोऽपि केषाञ्चित्स्वयमेव विनाशमुपयाति, अपरेषामुपदेशपरिकर्म्मतः, अन्येषां तु न सर्वथाऽवैति, योऽपि च स्वयमु|पदेशपरिकर्म्मणातो वाऽपैति सोऽप्यपूर्वकरणबलेन, तथाहि —स जीवोऽपूर्वकरणेन शुद्धाशुद्धाशुद्धमदनकोद्रवनिदर्श
Jan Education International
For Pivate & Personal Use Only
~ 245~
१०७
सम्यक्त्वा
सिदृष्टान्ताः
॥११५॥
jinslibrary.org
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307