Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 243
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [१०७], भाष्यं H, वि०भा०गाथा [१२०७,१२२२,१२२३], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक - 4 दीप अनुक्रम प्रपोदात- बन्धकसत्त्वसंमृतिरूपः प्रत्यक्षत एवोपलभ्यते, तत आगमप्रामाण्यात्संसारदर्शनाचन तथा भूयसामनन्तानां पुद्गलानां प्रन्धिपानियुकिः ग्रहण पथा बन्धयोग्यकर्मपुद्गलासम्भवतो बन्धाभावप्रसङ्ग इति, उक् च-"आगमसंसारातो, न तहाणताण महणं प्तिसंभवः तु।" (श्राव. ४१) इति, ननु यद्येवं सम्यक्त्वादेरपि प्रतिपादक आगमो वर्तते, "सम्मत्तमि उलद्धे पलियाहत्तेण सावतो|81 ॥११४॥ होह चरणोवसमखयाण सागर संखतरा होति ॥१॥ एवं अपरिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नवरसढिवज्ज एग भवेणं च सवाई ॥२॥"(वि.१२२२-३) तथा मोक्षोऽपि सम्यक्त्वादिगुणघातिनां कर्मपुद्गलानां सिद्धएव, सम्यक्त्वादि-* गुणानां स्वगतानां स्वसंवेदनतः परगतानां त्वनुमानतो दर्शनात्, ततो आगमतो मोक्षाच्च प्राचीनमेव सूत्रमोपविषयं | | किं नाभ्युपगम्यते', एवं ह्यनिष्टकल्पनापरिहारः पूर्वसूरिकृतव्याख्यानबहुमान (च) तदहमाने च सर्वज्ञाज्ञाराधनं, तस्मात-16 देव व्याख्यानं समीचीनमिति घटते प्रन्धिदेशप्राप्तिरिति न कश्चिद्दोषः, उक्तंच-"आगममोक्खाज न किंचि विसेसवि-1 सयत्तणेण सुत्तस्स । तो जाविहऽसंपची न घडइतम्हा अदोसो उ॥१॥" (श्राव.४२) इति भावितः पल्यकदृष्टान्तः, कथं पुनरनाभोगतःप्रचुरतरकर्मक्षय इति गिरिसरिदुपलदृष्टान्त उच्यते-गिरेः सरिगिरिसरित्तस्थामुपला: पाषाणा गिरि सरिदुपलास्तद्वत्, इयमत्र भावना-यथा गिरिसरितुपला-परस्परसन्निकणोपयोगशून्या अपि विचिवाकृतयो जायन्ते एवं पायथाप्रवत्तकरणतो जीवास्तथाविधविचित्रकर्मस्थितिका विचित्रा इति यथाप्रवृत्तकरणतो प्रन्थिदेशप्राप्तिः. उ%-- G"गिरिनइवत्तणिपत्थरपडणोवम्मेण पढमकरणेणं । जा.गंठी कम्मठिइक्खवणमणाभोगतो तस्स ॥१॥(वि.१२०७) अपना पिपीलिकादष्टान्तः, पिपीलिका-नाम कीटिकार, तासां क्षिती गमन स्वभावतो भवति, कासांचित स्वभावत एव For Farm 'सम्यक्त्व विषयक विशद विवरण । ~243

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307