Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 241
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१०७], भाष्यं , वि०भा०गाथा [१२०५-१२०६], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: % प्रत सूत्रांक % * दीप अनुक्रम उपोयात-II इह सामायिकलामे नव दृष्टान्ताः, तद्यथा-प्रथमः पत्यकदृष्टान्तः १ द्वितीयो गिरिसरिदुपलहटान्तः २ तृतीयः पल पिपीलिकादृष्टान्तः ३ चतुर्थः पुरुषदृष्टान्तः ४ पञ्चमः पयदृष्टान्तः ५षष्ठो ज्वरगृहीतदृष्टान्तः ६ सप्तमः कोद्रवदृष्टान्तः हटान्दार * अष्टमो जलदृष्टान्तः ८ नवमो वखरूपः। तत्र प्रथमपस्यकदृष्टान्तभावना-पत्यको नाम लाटदेशे धान्यालयः, तत्र यथा कश्चित् महापल्ये धान्यं स्वल्पं स्वल्पतरं प्रक्षिपति, प्रचुरं प्रचुरतरं तत आदत्ते, तत एवं ग्रहणनिक्षेपकरणे कालान्तरेण स रिक्कीभवति, एवं कर्मधान्यपल्ये जीवोऽनाभोगप्रवृत्तेन यथाप्रवृत्तकरणेन स्वल्पं स्वल्पतरमुपचिन्वन् प्रभूतं प्रभूततरमपचिन्वन् गच्छता कालेन ग्रन्धिमासादयति,पुनस्तं भिन्दानस्यापूर्वकरणं सम्यग्दर्शनलाभाभिमुखस्यानिवर्तीति, एष पल्यकदृष्टान्तः, एकं च-"जो पल्लेऽइमहल्ले धन्नं पक्खिवइथोवथोवतरं। सोहेइ बहुबहुतरं झिज्जइ थोवेण कालेण ॥२॥ तह कम्मधन्नपल्ले, जीवोऽणाभोगतो बहुतरागं । सोहंतोथोवतरं, गिण्हतोपावए गठिं॥२॥" (वि.१२०५-६)अत्र पर आहनन्वेष दृष्टान्तोऽनुपपन्नो, यतः-संसारिणो योगवतः प्रतिसमयं चयापचयाबुक्की, तत्रासंयतस्य बहुतरस्य चयोऽल्पतरस्थापचयः, अत आगमः-पल्ले महइमहल्ले, कुंभं पक्खिवइ सोहई नालिं । अस्संजए अविरए बहु बंधइ निजरइ थोवं ॥१॥पल्ले महइमहल्ले, कुंभं सोहेइ पक्खिवे नालिं । जे संजए पमत्ते बहुनिजर बंधए थोवं ॥२॥ पल्ले महइमहल्ले कुंभ सोहेइ पक्खिव न किंचि । जे संजएउपमत्ते, बहु निजर बंधइन किंचि ॥३॥ (श्राव. ३५-३६-३७) ततो नाम पूर्वमसंयतस्य मिथ्यादृष्टेरविप्रभूततरकर्मबन्धस्य कुतो मन्धिदेशप्राप्तिसम्भवो। यतः सम्यक्त्वावाप्तिरिति, तदयुक्तमभिप्रायापरिज्ञानात्, इदं हि सूत्र बाहुल्यमङ्गीकृत्य प्रवृचं, प्रायेणासंयत उकप्रकारेण वनाति, नतु सर्व एवासंयत SROSex JanEducation fnoormational Jainitiorary.org ~241

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307