Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१०७], भाष्यं , वि०भा०गाथा [१२०२-१२०३], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
F
4
दीप अनुक्रम
वातिविधिरुभ्यते, इह जीवा द्विविधा भवन्ति, तद्यथा-भव्याच अमव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणं नाम 5 सम्यक्त्वाद्यनुगुणो विशुद्धरूपः परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवकिरणं, तत्र यथैव-अना-14 |दिसंसिद्धेनैव प्रकारेण प्रवृत्तं यथाप्रवृत्तं क्रियते कर्मक्षपणमनेनेति करणं यथाप्रवृत्वं च तत्करणं च यथाप्रवृत्तकरणम्अनादिकालात्कर्मक्षपणाय प्रवृत्तो गिरिसरिदुपलघोलना[न्यायेन] कल्पोऽध्यवसायविशेषो यथाप्रवृत्तकरणमिति, तथा अप्राप्ठपूर्वमपूर्व स्थितिघातरसघावाद्यपूर्वार्थनिर्वकं वा अपूर्वक, तच्च तत्करणं च अपूर्वकरणं, निवर्त्तनशीलं निवर्णिन निवर्ति अनिवर्ति-आसम्यग्दर्शनलाभान्न निवर्तत इत्यर्थः, ततः प्राग्वत्करणशब्देन सह विशेषणसमासः, एतानि श्रीण्यपि यथोचरं विशुद्धविशुद्धतराध्यवसायरूपाणि भवन्ति भव्यानाम् , अभव्यानां त्वाद्यमेव करणं, तत्र अनादिकालादारभ्य याच ग्रन्धिस्थानं तावदाय, प्रन्धि तु समतिकामतो द्वितीय,प्राक्तनात् विशुद्धतराध्यवसायरूपेण तेन ग्रन्थे दकरणात्, सम्यग्दर्शनलाभाभिमुखस्य तृतीयम्, उक्तंच-“करणं अहापवत्तं अपुबमनियट्टिमेव भषाणं। इयरेसिं पढम चिय भन्नइ करणं तु परिणामो ॥१॥ जा गंठी ता पढम गठिं समइच्छतो हवइ बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीने ॥२॥" (वि.१२०२-३) सम्यक्त्वं पुरस्कृतम्-अभिमुखं कृतं येन स सम्यक्त्वपुरस्कृतोऽभिमुखसम्यक्रव इत्ययः तस्मिन् | जीवे सम्पति करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराह
पल्लगगिरिसरिभोवल-पिवीलिया-पुरिस-पह-जरग्गदिया। कोडम-मल-पत्याणि पसामाइयलामविता ।। १०७॥
Himjainstiorary.org
... सामायिक-करणे लाभ:
~240-~
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307