Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 239
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१०६], भाष्यं , वि०भा०गाथा [११९६-१२०१], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक 44 + उपोदात- सम्यक्त्वलाभ उपजायते, केवलं कर्मग्रन्धेर्भेद एव मनोविघातपरिश्रमादिभिःसाधः, तथाहि स जीवः कर्मरिपुमध्य-18सामायिक नियुक्तिः दिगतस्तं प्राप्य विघातयन्नतीव परिश्राम्यति,प्रभूतकारातिसैन्यान्तकारितया सातखेदत्वात् , महासमरशिरसि दुर्जया- तुः १०१ पाकृतानेकशत्रुगणः सुभट इव, उकं च-"भिन्नंमि तमि लाभो संमत्ताईण मोक्खहेऊणं । सो य दुलभोपरिस्समचित्तवि-11 ॥११२॥ घायाइविग्घेहि ॥ १॥(वि.११९६)" अपरस्त्वाह-ननु किं तेन कर्मग्रन्धिना भिन्नेन ? किंवा सम्यक्त्वादिना अवाप्न ? यावता यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाम् भविष्यतीति, उच्यते, स हि तस्यामवस्थायां प्रवर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफलप्रसाधनायालं, चित्तविघातादिप्रचुरविघ्नसकुलत्वात्, विशिष्टायाश्चाप्राप्तपूर्वफलप्राप्तेः प्रागभ्यस्तक्रिययाऽयासुमशक्य-14 स्वास, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियाऽऽसादितगुणान्तरसहायक्रियारहितविद्यासाधफवद्, उक्तंच"कम्महिई सुदीहा खविया जइ निग्गुणेण सेसंपि । खउ निग्गुणञ्चिय किंथ पुणोदंसणादीहिं ? ॥१॥ आचार्य आह"पारण पुषसेवा परिमउई साहणमि गुरुतरिया । होइ महाविजाए किरिया पायं सविग्धा य ।। २॥ तह कम्मद्विइखवणे परिमई मोक्खसाहणे गुरुई। इह दंसणाइकिरिया, दुलहा पायं सविग्घा य॥श(वि.११९७-२००) अथवा यत एव वही कर्मस्थितिरनेनोन्मूलिता अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः सञ्जायते, अशेषकर्मपरिक्षये सिद्धत्ववत् , तत ॥११या एष च मोक्षः, ततो न शेषमपि कर्मा गुणरहित एवापाकृत्य मोक्ष प्रसाधयति, आइ.च-"महब जउचिम सुबहुं खवितो निगुणोन सेसंपि । सलवेइ जजो कभए सम्मचमुबाइगुणलाम॥२॥ (वि.१२०१)" इति। सम्पति सम्यक्त्वादिगुणा दीप अनुक्रम + + + क र JanEduration Incom ~239~

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307