Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१०६], भाष्यं न, वि०भा०गाथा [११८९,११९०,११९४,११९५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक" नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
4
दीप अनुक्रम
CON4444449-90%
नामपि पण्णामुत्कृष्टव स्थितिः, आयुषस्तु उत्कृष्टा वा मध्यमा वा, न तु जपन्या, मोहनीवरहितानां तु शेषप्रकृतीनामन्य-IN
तमस्खा उत्कृष्टस्थितिसगावे मोहनीयस्य शेषाणां उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, पर्क-"मोहस्सुको-|४| साए ठिईएँ सेसाण कण्हमुकोसा । आउस्सुकोसा वा मज्झमिया वा न उ जहण्णा ॥ १ ॥ मोहविवजुकोसद्विारे मोहस्स सेसियाणं चारकोस मज्झिमा वा कस्सइन जहणिया होजा ॥२॥ (वि.११८९-९०)" तदेवमुकं सम्यक्त्वादीनामलाभकारणम्, मधुना लाभकारणमाह
सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीए । काऊण सागराणं जह लहइ चउण्डमण्णयरं ॥ १०६॥ सक्षानामायुवर्जानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामजीकृत्य सागरोपमाणां कोटाकोटी तस्या अभ्यन्तर पक्-मध्य एष, तुशब्दोऽवधारणार्थः, कृत्वा आत्मानमिति गम्यते, यदि लभते-यदि प्रामोति चतुर्णी-श्रुतसामायिकादीनामन्यतमत् , तत एव लभते नान्यथा, पाठान्तरं 'काऊण सागराणं ठिई लभइ चउण्डमण्णयर' तत्र सागरोपमाणां | | कोटीकोव्या अम्यन्तरतो-मध्ये कृत्या स्थितिं लभते चतुर्णामन्यतमत्, एष गाथाक्षरार्थः, इयमत्र भावना-आयुर्वर्जानां | | सप्तानां कर्मप्रकृतीनां यदा स्थितिः पर्यन्तवर्तिनी पस्योपमासङ्ख्येयभागहीनसागरोपमकोटीकोटीप्रमाणा अवतिष्ठते तदा धनरागद्वेषपरिणामरूपोऽत्यन्तदुर्भेददारुपन्धिवत्कर्मप्रन्धिर्भवति, उकंच-"अंतिमकोडाकोडी, सबकम्माण आउव-| जाणं । पलियासंखेजइमे भागे खीणे हवा गंठी ॥शा गहित्ति सुदुम्मेदो कक्खडघणरूढगूढगंठिया जीवस्स कम्मजणितो घणरागहोसपरिणामो॥२॥”(वि.११९४-५)तस्मिंश कर्मग्रन्थावपूर्वकरणनामविशेषविशुद्धिकुठारधारया भिन्ने परमपदहेतुः ।
JanEduration Inoermanions/
For Prats Personal un any
imjainitiorary.org
~238~
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307