SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥ १२० ॥ Jan Education I “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः "तुला जहन्नठाणा संजमठाणाण पढमवीयाणं । तत्तो असंखलोगे गंतुं परिहारियद्वाणा ॥ १ ॥ तेवि असंखा लोगा, अविरुद्धा चैव पढमबीयाणं । उवरिंपि ततोऽसंखा संजमठाणा उ दोन्हंपि ॥ २ ॥” (पंच. १५३०-१) तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्त्तमानस्य भवति, न शेषेषु यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेपेष्वपि संयमस्थानेषु भवेत्, परिहारविशुद्धिहेतुकल्पसमाप्यनन्तरमन्येष्वपि चारित्रेषु सम्भवात् तेष्वपि च वर्त्तमान| स्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात् उक्तं च "सहाणे पडिवत्ती अन्नेमुवि होज पुवपडिवन्नो । तेसुवि नहंतो सो, तीयनयं पप्प वितीए के ॥ १ ॥” (पंच. १५३२) तीर्थद्वारे परिहारविशुद्धिको नियमात्तीर्थे प्रवर्त्तमान एव सति भवति, न तूच्छेदे नानुपपत्त्यां वा तदभावे जातिस्मरणादिना, उक्तं च- "तित्यत्ति नियमतो चिय होइ स तित्थंमि न उण तदभावे । विगएणुप्पन्ने वा जाइस्सरणाइएहिं तु ॥ १ ॥" (पंच. १४९१ ) पर्यायद्वारे पर्यायो द्विधा - गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा- जघन्य उत्कृष्टश्च तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्व कोटीप्रमाणौ, उकं च "एयस्स एस नेओ गिहिपरियातो जहन्न गुणतीसो । जतिपरियानो वीसा दोसुवि उक्कोस देसूणा ॥ १ ॥” (पंच. १४९४ ) आगमद्वारं अपूर्व मागमं स नाधीते, यस्माचं कल्पमधिकृत्योचित योगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमिचं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति, आद च - "अप्पुषं नाहिज्जइ, आगममेसो पहुच तं ४ ॥ १२० ॥ कप्पं । जमुचियप गहितजोगाराहण तो चैव कयकिच्चो ॥ १॥ पुवाहीयं तु तयं पायं अणुसरह निचमेवेसो । एगग्गमणो सर्व विस्सोयसिगाइखयहेऊ ॥ २ ॥” (पंच. १४९५-६) वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवे दो वा भवेत् नपुंसकवेदो वा, न खीवेदः, स्त्रियां For Pitate & Personal Use Only ~ 255 ~ परिहारविशुद्धिः jainslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy