SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥ १२५ ॥ Jan Education h “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १ अध्ययनं [-], निर्युक्तिः [११९ - १२१] भाष्यं [-] वि० भा० गाथा [ १३०८, १३११], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः निवाणं न लभइ उकोसतो व संसारं । पोग्गलपरियहद्धं, देसूणं कोइ हिँडेजा ॥ १ ॥” (वि. १३०८) यत एवं तीर्थकरोपदेशोऽत औपदेशिकं गाथाद्वयमाह जह उवसंतकसातो लहइ अनंतं पुणोऽवि पडिवायं । न तु मे वीससियहं धेदेऽवि कसायसेसम्म ॥ ११९ ॥ अणथोवं वणधोवं अग्गीथोवं कसायथोवं च । न हु भे बीससियां धेवंपि हु तं बहुं होइ ॥ १२० ॥ यद्युपशान्त कषायोऽप्यनन्तं भूयोऽपि प्रतिपातं लभते ततः स्तोकेऽपि कपायशेषे 'न हु' नैव 'मे' भवद्भिर्विश्वसितव्यम्, अमुमेवार्थ सदृष्टान्तं भावयति- 'अणथोव' मित्यादि, ऋणस्य स्तोकं ऋणस्तोकं व्रणस्तोकमग्निस्तोकं कषायस्तोकं च दृष्ट्वा 'न हु' नैव भवद्भिर्विश्वसितव्यं यतः स्तोकमपि तत्-ऋणादि बहु-प्रभूतं भवति, तथा चानेकदोषसम्भवः, तथाहि ऋणं प्रवर्द्धमानं गच्छता कालेनातिप्रभूतं सद्दासत्वमुपनयति, यथा वणिग्दुहितुः साधुभगिन्याः, प्रणश्च विस न् अतिप्रभूतो भूत्वा स्तोककालेन मरणं, वह्निर्वाता दिसामग्रीवशादतिप्र सरमधिरोहन सर्वस्यापि ग्रामनगरादेर्दाहं, कषायाः पुनः प्रवर्द्धमाना भवमनन्तमिति, उक्तं च--"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सबस्स दाहमग्गी देति कसाया भवमणतं ॥ १ ॥” (वि. ११११) उक्तमौपशमिकं चारित्रमिदानीं क्षायिकमाह, अथवा सूक्ष्मसम्पराय यथाख्यातचारित्रे उपशमश्रेण्यङ्गीकरणेनोके, सम्प्रति क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयति--- अण-मिच्छ - मीस - सम्मं, अट्ठ नपुंसित्थिषेय-छकं च । पुमवेयं च खवेह कोहाईए य संजलणे ॥ १२१ ॥ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकाचोपरि वर्तमान उत्तम संहननशुद्ध ध्यानापितमना अविरत For Pitate & Personal Use Only ~ 265~ अल्पार्णा ४ दावविश्वा• सः ११८ २० ॥ १२५ ॥ wanaliorary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy