SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education I “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [११८ ], भाष्यं [-] वि० भा० गाथा [१३०३, १३०४, १३०७], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः पसंतमोहो मुहुत्तमेतद्धं । उदितकसाओ नियमा नियन्त्तर सेढिपडिलोमं ॥ २ ( वि. १३०३-४ ) ॥ तथा च एतदेव दुरन्तं कषायसामर्थ्यमुत्कीर्त्तयन्नाह उवसामं उचणीया, गुणमहया जिणचरितसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत्ये १ ॥ ११८ ॥ उपशमनमुपशमः तम् अपिशब्दात् क्षयोपशममपि, उपनीताः, केनेत्याह-गुणैर्महान् गुणमहान् तेन गुण महताउपशमकेन, प्रतिपातयन्ति कषायाः संसारे, कम् ? - तमेवोपशमकं कथम्भूतमित्याह - 'जिनचारित्रसदृशमपि' जिनस्यकेवलिनश्चारित्रेण कृत्वा सदृशः- तुल्यो जिनचारित्रसदृशो द्वयोरपि कषायोदयरहितचारित्रयुक्तत्वात्, तमेवंभूतमपि प्रतिपातयन्ति, किं पुनः शेषान् सरागस्थान् ?, तान् सुतरां प्रतिपातयन्ति, अथोपशान्ताः सन्तः कषायाः कथं स्वस्वरूपमुपदर्शयन्ति ?, उच्यते, इह यथा भस्मच्छन्नोऽग्निः स्वरूपेणाद्यापि सत्त्वात् पवनादिसहकारिकारणान्तरमासाद्य पुनः स्वं स्वरू पमुपदर्शयति यथा वा अञ्जनद्रुमो वनदवध्यामितोऽप्यंतः सारस्य अद्यापि सचेतनत्वाद् उदकसेकादिकारणसामग्रीमवाप्य पुनरपि अङ्कुरपुष्पपत्रप्रवालादिरूपं निजस्वरूपमुपदर्शयति एवमुपशान्ता अपि कपायाः स्वरूपेणाद्यापि सन्त इति तथाविधं किञ्चिक्षिमिचमासाद्य स्वस्वरूपं प्रकटन्ति, ततोऽन्तर्मुहर्त्तान्नियमेन प्रतिपतति, उक्तं च- "दवदूमियंजणदुमो छारच्छन्ना- | गणिव पञ्चयतो । दावेइ जह सरूवं तह स कसातोदयो भुज्जो ॥१॥ (वि. १३०७) प्रतिपतितश्च संसारं पर्यटति, तथाहि - स ताब तद्भव एव निर्वाणं न लभते उत्कर्षतस्तु देशोनमर्द्धपुद्गलपरावर्त्तमपि संसारमनुबध्नाति, उच् च - " तंमि भवे For Pitate & Personal Use Only ~ 264~ www.janlibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy