SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१२४], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: *** प्रत सूत्रांक दीप अनुक्रम ********** नाम च यद्यस्यातीर्थकरः प्रतिपत्ता इति, अबार्थे च तन्मतेन तिम्रोऽन्यकर्तृका इमा गाथा:-"वीसमिऊण नियंठो दोहि उ समएहिं केवले सेसे। पढमं निई पयलं नामस्स इमाउ पयडीतो ॥१॥ देवगइआणुपुषी वेषियसंघयणपढमवजाई। अन्नयरं संठाणं तित्थयराहारनामं च ॥२॥ चरमे नाणावरणं पंचविहं दंसणं घरविकप्पं । पंचविहमंतराय खवाचा केवली होइ ॥३॥" एतच्च मतमसमीचीनं, चूर्णिकृतो भाष्यकृतः सर्वेषां च कर्मग्रन्थकाराणामसम्मतत्वात् , केवलं वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, सूत्रेऽप्येता गाथा: प्रवाहपतिताः, नियुकिकारकृतास्त्वेता ने भवन्ति, चूर्णी भाष्ये चाहणादिति, उत्पन्न केवलज्ञानकेवल दर्शनश्च भगवान् सर्व वस्तु जानाति ॥ तथा चाह नियुक्तिकार: संभिन्नं पासंतो लोगमलोगं च सबओ सबं । तं नथि जंन पासइ भूयं भवं भविसं च ॥१२४॥ | सम्-एकीभावेन भिन्न सम्भिन्नं, यथा वहिस्तथा मध्येऽपीत्यर्थः, अथवा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विष-18 यत्वेन दर्शनीयं, तत्र सम्भिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभावी तद्विशेषको, कालभावी हि द्रव्यस्य पर्यायौ, ता. स्ताभ्यां समन्तादिन्नं द्रव्यमिति सम्भिन्नग्रहणेन त्रितयमपि सूचितम्, एतत्पश्यन्-उपलभमानो लोक-धर्माद्याधारभूतं क्षेत्रमलोकं च-तद्विपरीत क्षेत्रम्, अनेन क्षेत्रं प्रतिपादितम् , एतावदेव चतुर्विध ज्ञेयं, नान्यदिति, किमेकया दिशा पश्यनित्याह-सर्वतः-सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टयन्नाह १ नियुक्तीनां सर्वासा चूादावमहात् न युक्तमिदं, अपकोपशमकते प्रकृते मोहमाश्रित्येति न नामविचारण्यादी, मतभेदस्तु नासं. भगति वा गाथा वृत्ती व्याख्याताः I tan Education insormations wwimwaintiorary.org ~2704
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy