Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [१०१], भाष्यं H, वि०भा०गाथा [११५७], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
H
है। यथा खरश्चन्दनभारवाही सन् भारत भागी-चन्दनकाहमारमुद्वहन तजनित्वमादिकष्टमागी, न तु चन्दनस्य
चन्दनरसक्रियमाणविलेपनादेर्भागी, एवमेव, खुशब्दोऽवधारणे, ज्ञानी चरणेन हीनः सन् ज्ञानस्व-ज्ञानपठनपरावर्तनचिन्तनादिजन्यक्केशपरम्परकस्य भागी, नतु सुदेवत्वसुमानुषत्वसिद्धिलक्षणावा: सुगतेः, उकं च-"नहि नाणं विफलं चिय किलेसफलयपि चरणरहियस्स।निष्फलपरिवहणातो चंदणमारोखरस्सेव ॥१॥" (वि०११५७) सम्पति मा भूद्विनेयस्य एकान्तेनैव ज्ञानेऽनादरः क्रियायां च तच्छून्यायां पक्षपात इति द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयति ।
हयं नाणं कियाहीणं, हया अन्नाणो किया । पासंतो पंगुलो बडो, धावमाणो य अंधओ ॥ १०१॥ अत्राक्षरार्थः प्रतीत एच, भावार्थः तदुदाहरणादवसेयः, बच्चेदम्-एगम्मि महानगरे पलीवणं संवृत्तं, तमि य अणाहा | दुवे जणा, तंजहा-पंगुलो अंघलोय,तेवनगरलोएजलणभयसमुन्भंतलोयणे पलायमाणे संते पंगुलतो गमणकिरियावियलो।
जाणंतोवि पलायणमग्गं कमागएण अगणिणा दहो, अंघोऽवि गमणकिरियाजुचो पलायणमग्गमजाणतो तुरियं जलमणाभिमुहं चेव गंतु पयहो, ततो अगणिभरियाए खाणीए पडितो, दहो य, एष दृष्टान्तः, अयमर्थोपनयः-ज्ञान्यपि क्रिया
रहितो न कांग्रेः पलायितुं समर्थः, नापीतरः समर्थों, ज्ञानविकलत्वात्, अत्र प्रयोगो-ज्ञानमेव विशिष्टफलसाधकं न भवति, सस्क्रियायोगशून्यत्वात्, नगरदाहे पलपलायनविज्ञानवत् , नापि क्रियेव विशिष्टफलप्रसाधिका सम्ज्ञानरहितवात, नगरदाह एवान्धस्य पलायनक्रियावत्, नन्वेवं समुदितयोरपिज्ञानक्रिययोनिर्वाणप्रसाधकसामानुपपत्तिः, प्रत्येकमभावान्, सिकतालवत् , आह --"पचेवमभावाओ, निवार्ण समुदियासुविन जुत्तं । नाणकिरियासु वोतुं सिक
an Education
et
For
Farm
~232~
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307