Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं H, नियुक्ति: [१०३], भाष्यं H, विभा गाथा -, मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
उपोदात- नियुक्तिः
प्रत सूत्रांक
RECERNET
दीप
भावः, क्रिया तु तपासंयमरूपत्वादित्वमुपकुरुते, शोषवतीति शोषकं, किन्तदित्याह-तापयत्यनेकभवोपात्तमष्टप्रकार ?
पाहतापपलनकमवापत्तिमप्रकारका ज्ञानादी. कति तपः, तत्ोधकत्वेनोपकुरुते,तत्स्वभावत्वात्, गृहकचवरोज्ज्ञनक्रियया तच्छोपने कर्मकरपुरुषवत् , तथा संवमनं नामपक संयमः, भावेऽल्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चन्दः पृथग्ज्ञानादीनां प्रकान्तफलसिद्धौ भिन्नोपकारः इत्या-1 रितार. वधारणाः , गोपनं गुप्तिः, स्त्रियां तिप्रत्ययः, आगन्तुककर्माकचनरनिरोध इति हृदयं, गुप्तिकरणशीलो गुप्तिकरो, हेतु-18 वच्छीलानुकूलेष्वित्यादिना टप्रत्ययः, किमुकं भवति !-संयमोऽप्यपूर्वकर्माकचवरागमननिरोधेनोपकुरुते, तत्स्वभावलात, गृहशोधने पवनप्रेरितकचवरागमननिरोधेन वातायनादिस्थगनवत्, एवं च त्रयाणामेच, अपिशब्दोऽवधारणे. अथवा सम्भावने, किं सम्भावयति-त्रवाणामपि ज्ञानादीनां, किंविशिष्टानाम् !-निश्चयतः थायिकाणां, न तु क्षायोपमित्रानामपि, समायोगे-संयोगे मोषः-सर्वया अष्टविधकर्ममलवियोगलक्षणः जिनानां शासनं जिनशासनं तस्मिन् 'मषिता' उक्तः, नन्वेवं सति 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेपोकलक्षणज्ञानादिषयादेव मोक्षप्रतिपादनाद्, नैप दोषः, ज्ञानग्रहणेन तस्थापि ग्रहणाद्, अन्यथा ज्ञानत्वायोगात्, अत एवान्यत्र चतुष्टयमुसं-"ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाव । चारित्रमानवान्नं रुपयति कर्माणि तु तपोऽग्निः॥१॥" इति। यत् प्राग्नियुकिकृताऽभ्यधावि-श्रुतज्ञानेऽपि जीवो वर्चमानः सन् न प्रामोति मोक्षमिति, तत्पतिज्ञागाथासूत्र, तचैव सूत्रसूचितः खस्वयं हेतुरवगन्तव्यः, कुतः , तल बायोपथमिकत्वाद, दृष्टान्तोऽपि सूत्रसूचितोयमवधिज्ञान-1 विदिति, साविकज्ञानाववाचौ च मोबावाधिरिति तत्वं, सता श्रुतसैव बायोपश्चमिकमावमुपदर्शववि
अनुक्रम
In Educa
For
Farm
~2354
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307