Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 234
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१०३], भाष्यं H, विभा गाथा -, मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक F FACCRAC4 4 ४||भणिय-कुतो पुण गच्छामि।,पंगुणा भणियं-अहंपि पुरतो अतिदूरे मग्गदेसणेन समत्यो, जतो पंगू, ता में बंधे करेह जेण अहं कंटगजलणादिअपाप परिहरावितो सुहं तं नगरं पावयामि, तेण तहत्ति पडिवज्जिय मणुष्ठियं, गया य खेमेण दोवि नगर, एष दृष्टान्तः, अयमर्थोपनयः-एवं ज्ञानक्रियाभ्यां समुदिताभ्यां सिद्धिपुरमवाप्यते इति, प्रयोगश्चात्रविशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधका, सम्यक्रियोपलब्धिरूपत्वादन्धपङ्बोरिव नगरावाः, यः पुनरभिलषितफलसाधको न भवति स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टगमनादिक्रियाविकलविघटितैकचक्ररथवदिति व्यतिरेकः, ननु ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते, किमविशेषेण शिविकोद्वाहकवत्, उतने भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवत् , उच्यते, भिन्नस्वभावतया, यत आहनाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिणसासणे भणिओ॥१०॥ इह यथा किश्चिदुद्घाटद्वारं बहुवातायनजालकरूपच्छिद्रं वाताकृष्टादिप्रचुररेणुकचवरपूरित शून्यगृहं, तत्र व वस्तुकामः कोऽपि तत् शुशोधयिपुरवातायनजालकानि सर्वाण्यपि बाह्यरेणुकचवरप्रवेशनिषेधार्थ स्थगयति, मध्येच प्रदीपं प्रज्वलयति, पुरुषं च कचवराद्याकर्षणाय व्यापारयति, तत्र प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारा दिस्थगर्न बाह्यरेण्वादिप्रवेशनिषेधेन, पुरुषस्तु रेवाद्याकर्षणात् तच्छोधनेन, एवमिहापि जीवापवरक उद्घाटितानव४द्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरापूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्चते, तत्र ज्ञायतेऽने नेति ज्ञान, तच प्रकाशयतीति प्रकाशक, ज्ञानं प्रकाशकत्वेनोपकुरुते, सरस्वभावत्वात् , गृहमलापनयने प्रदीपवदिति दीप अनुक्रम an Education n ational ... ज्ञान, तप एवं संयमस्य समायोगे मोक्ष-प्राप्ति: । ~2344

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307