SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१०३], भाष्यं H, विभा गाथा -, मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक F FACCRAC4 4 ४||भणिय-कुतो पुण गच्छामि।,पंगुणा भणियं-अहंपि पुरतो अतिदूरे मग्गदेसणेन समत्यो, जतो पंगू, ता में बंधे करेह जेण अहं कंटगजलणादिअपाप परिहरावितो सुहं तं नगरं पावयामि, तेण तहत्ति पडिवज्जिय मणुष्ठियं, गया य खेमेण दोवि नगर, एष दृष्टान्तः, अयमर्थोपनयः-एवं ज्ञानक्रियाभ्यां समुदिताभ्यां सिद्धिपुरमवाप्यते इति, प्रयोगश्चात्रविशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधका, सम्यक्रियोपलब्धिरूपत्वादन्धपङ्बोरिव नगरावाः, यः पुनरभिलषितफलसाधको न भवति स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टगमनादिक्रियाविकलविघटितैकचक्ररथवदिति व्यतिरेकः, ननु ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते, किमविशेषेण शिविकोद्वाहकवत्, उतने भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवत् , उच्यते, भिन्नस्वभावतया, यत आहनाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिणसासणे भणिओ॥१०॥ इह यथा किश्चिदुद्घाटद्वारं बहुवातायनजालकरूपच्छिद्रं वाताकृष्टादिप्रचुररेणुकचवरपूरित शून्यगृहं, तत्र व वस्तुकामः कोऽपि तत् शुशोधयिपुरवातायनजालकानि सर्वाण्यपि बाह्यरेणुकचवरप्रवेशनिषेधार्थ स्थगयति, मध्येच प्रदीपं प्रज्वलयति, पुरुषं च कचवराद्याकर्षणाय व्यापारयति, तत्र प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारा दिस्थगर्न बाह्यरेण्वादिप्रवेशनिषेधेन, पुरुषस्तु रेवाद्याकर्षणात् तच्छोधनेन, एवमिहापि जीवापवरक उद्घाटितानव४द्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरापूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्चते, तत्र ज्ञायतेऽने नेति ज्ञान, तच प्रकाशयतीति प्रकाशक, ज्ञानं प्रकाशकत्वेनोपकुरुते, सरस्वभावत्वात् , गृहमलापनयने प्रदीपवदिति दीप अनुक्रम an Education n ational ... ज्ञान, तप एवं संयमस्य समायोगे मोक्ष-प्राप्ति: । ~2344
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy