Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युक्तिः
॥ १०८ ॥
Jan Education
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ९८-१०० ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
तत आह-चरणगुणैः विविधम्- अनेकप्रकारं प्रकर्षेण हीनश्चरणगुणविप्रहीणः, ततः सुबह्णपि जानन् निमज्जति, अथवा निश्चयन यदर्शनेनासावप्यज्ञ एव, ज्ञानफलशून्यत्वाद्, अतो निमज्जतीति प्रकृतमेवार्थे समर्थयमान आह सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ! | अंधस्स जह पलिता दीवसय सहस्सकोडीवि ॥ ९८ ॥ -सुबहपि श्रुतमधीतं चरणविप्रहीणस्य निश्चयतोऽज्ञानमेव, तत्फलाभावात् ततस्तत्सदपि किं करिष्यति ? न किविदपि, अकिञ्चित्करमेवेति भावः, अत्रैव दृष्टान्तमाह-अन्धस्य यथा दीपशतसहस्रकोट्यपि, प्रदीष्ठानां दीपानां शतसह - स्राणि तेषां कोटी, अपिशब्दात् तद्द्व्यादिकोटयोऽपि, आह च भाष्यकृत् - "संतंपि तमण्णाणं नाणफलाभावओ सुबहुयंपि । सक्किरियापरिहीणं, अंधस्स पदीव कोडीवि ॥ १ ॥” व्यतिरेकमाह
अपि सुमहीयं पगासयं होइ चरणजुत्तस्स । एक्कोऽवि जह पईयो, सचक्खुयस्सा पयासेइ ॥ ९९ ॥ अल्पमपि श्रुतमधीतं ' चरणयुक्तस्य' सावद्येतरयोगनिवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतः प्रकाशकं भवति - हेयोपादेवार्थप्राप्तिपरिहारप्रदर्शकमुपजायते, चरणानुगतयथावस्थितशुद्धपरिणामरूपचक्षुरुपेतत्त्वाद्, तत्रैव दृष्टान्तमाह-एकोऽपि यथा प्रदीपः सचक्षुष्कस्य प्रकाशयति । आह-नन्वित्थं सति चरणरहितानां ज्ञानसम्पत् सुगतिफलापेक्ष या निरर्थिका प्राप्नोति, सत्यमेवमेतत्, इष्यते एव निरर्थिका, यत आह
जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सुग्गईए ॥ १०० ॥
For Pitate & Personal Use Only
~231~
चरणोपदेशः
९७-१००
॥ १०८ ॥
wanslibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307