Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घात
निर्युक्तिः
॥ १०७ ॥
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ९४ ९६], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
*
सारशब्दः फलवचनः, चरणस्य संयमतपोरूपस्य सारः फलं निर्वाणम्, इहापि शैलेश्यवस्थाभावि सर्वसंवररूपथारित्रमन्तरेण निर्वाणस्याभावात् तद्भावे चावश्यंभावादिति प्रधानभावमधिकृत्य उपन्यस्तम्, अन्यथा शैलेश्यवस्थायामपि क्षायिकज्ञानदर्शने स्त इति सम्यग्ज्ञानदर्शनादिरूपरत्नत्रयस्य समुदितस्यैव निर्वाणहेतुत्वमिति ॥ तथा चाह नियुक्तिकारःसुयमाणम्मिवि जीवो बहंतो सो न पाउण मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥ ९४ ॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इत्याह-यस्तपःसंयममयान्- तपःसंयमात्मकान् योगान् न शक्नोति वोदुमित्यनेन हेत्वर्थः, जे इति पादपूरणे 'इजेराः पादपूरणे' इति वचनात् दृष्टान्तस्तु स्वयमभ्युद्यो वक्ष्यति वा, प्रयोगः-न ज्ञानमेवेप्सितार्थप्रापकं सत्क्रियाविरहात् स्वदेशप्रात्यभिलषितगमनक्रियाशून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामकाधिष्ठितेप्सित दिकूसम्यापक पवनक्रियाशून्यपोतवत् ॥ तथा चाह
जह छेयलद्धनिजाम ओऽवि वाणियगइच्छियं भूमिं । वाएण विणा पोओ न चएह महण्णवं तरिडं ॥ ९५ ॥ तह नाणलद्धनिजामओऽवि सिद्धिवसहिं न पाउण । निउणोऽवि जीवपोओ तब संजममाख्यविहीणो ॥ ९६ ॥ ' यथा ' येन प्रकारेण 'छेको' दक्षो 'लब्धः' प्राप्तो निर्यामको येन पोतेन स तथाविधः अपिशब्दात् सुकर्णधाराद्य| धिष्ठितोऽपि वणिज इष्टा वणिणिष्टा तां भूमिं महार्णवं तीर्त्वा वातेन विना पोतों न शक्नोति, प्राप्तुमिति वाक्यशेषः, उपनय | माह तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेन स तथाविधः, अपिशब्दात्सुनिपुणमतिकर्णधाराद्य विष्ठितोऽपि,
For Pitate & Personal Use Only
मोक्ष प्राप्तौ संयमस्य मुख्यतायाः कथनं
229~
संयमस्य
मुख्यता ९४-६
11 800 11
wjainslibrary.org
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307