Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [९२,९३], भाष्यं , विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
Asc-CA
F
4
दीप अनुक्रम
तस्यापि-श्रुतज्ञानस्य सारश्चरणं, सारशब्दोऽत्र फलवचनः प्रधानवचनश्च मन्तव्यः, तस्य फलं चरणं, यदिवा तस्मादपि श्रुतज्ञानाचरणं प्रधानं, ननु चरणं नाम संवररूपा क्रिया, क्रिया च ज्ञानाभावे हता, 'हया अनाणतो किया' इति वच|नात्, ततो ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति समानत्वमेवोभयोः, कथं ज्ञानस्य सारश्चरणमिति !, उच्यते, इह
यद्यपि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" (तत्त्वा-१.१) इति समानं ज्ञानचरणयोर्निर्वाणहेतुत्वमुपन्यस्त, तथापि है|गुणप्रधानभावोऽस्ति, तथाहि-ज्ञान प्रकाशकमेव, 'नाणं पयासय'मिति वचनात् , चरणं त्वभिनवकर्मादाननिरोधफलं | शामागुपात्तकर्मनिर्जराफलं च, ततो यद्यपि ज्ञानमपि प्रकाशकतयोपकारीति ज्ञानचरणरूपदिकाधीनो मोक्षः, तथापि प्रका-15 ४ शकतयैव व्याप्रियते ज्ञानं, कर्ममलशोधकतया तु चरणमिति प्रधानगुणभावाच्चरणं ज्ञानस्य सारः, उक्कं च-"नाणं पयास-४
यं चिय गुत्तिविसुद्धीफलं च जं चरणं। मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो॥१॥" (वि. )अपिशब्दात् सम्य-14 शक्त्वस्यापि सारश्चरणम्, अथवा अपिशब्दस्य व्यवहितः सम्बन्धः, तस्य-श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दानिर्वाणम५/पीत्यर्थः, अन्यथा ज्ञानस्य निर्वाणहेतुता न स्यात्, किन्तु चरणस्यैव,अनिष्टं चैतत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः तथा 'नाणकिरियाहिं मोक्खो' इत्यादि वचनात् , केवलं सा ज्ञानस्य निर्वाणहेतुता गौणतया प्रतिपत्तव्या, मुख्यतया तु]
चरणस्य, यतः केवलज्ञानलाभेऽपि न तत्क्षणमेव मुक्तिरुपजायते, किन्तु शैलेश्यवस्थाचरमसमयभाविचरणप्रतिपत्त्यन-161 पान्तरम्, अतो मुख्य कारणं निर्वाणस्य चरणं, तथा चोक्तम्-"जं सवनाणलंभानंतरमहवा न मुच्चए सबो । मुबह
य सबसंवरलाभे तो सोपहाणयरोग(वि.)तत उक्तम्-तस्य सारश्चरणमिति तथा 'सारो चरणस्स निवाण'मित्यत्र
JanEducation nou
For
Farm
~228~
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307