SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [९२,९३], भाष्यं , विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक Asc-CA F 4 दीप अनुक्रम तस्यापि-श्रुतज्ञानस्य सारश्चरणं, सारशब्दोऽत्र फलवचनः प्रधानवचनश्च मन्तव्यः, तस्य फलं चरणं, यदिवा तस्मादपि श्रुतज्ञानाचरणं प्रधानं, ननु चरणं नाम संवररूपा क्रिया, क्रिया च ज्ञानाभावे हता, 'हया अनाणतो किया' इति वच|नात्, ततो ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति समानत्वमेवोभयोः, कथं ज्ञानस्य सारश्चरणमिति !, उच्यते, इह यद्यपि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" (तत्त्वा-१.१) इति समानं ज्ञानचरणयोर्निर्वाणहेतुत्वमुपन्यस्त, तथापि है|गुणप्रधानभावोऽस्ति, तथाहि-ज्ञान प्रकाशकमेव, 'नाणं पयासय'मिति वचनात् , चरणं त्वभिनवकर्मादाननिरोधफलं | शामागुपात्तकर्मनिर्जराफलं च, ततो यद्यपि ज्ञानमपि प्रकाशकतयोपकारीति ज्ञानचरणरूपदिकाधीनो मोक्षः, तथापि प्रका-15 ४ शकतयैव व्याप्रियते ज्ञानं, कर्ममलशोधकतया तु चरणमिति प्रधानगुणभावाच्चरणं ज्ञानस्य सारः, उक्कं च-"नाणं पयास-४ यं चिय गुत्तिविसुद्धीफलं च जं चरणं। मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो॥१॥" (वि. )अपिशब्दात् सम्य-14 शक्त्वस्यापि सारश्चरणम्, अथवा अपिशब्दस्य व्यवहितः सम्बन्धः, तस्य-श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दानिर्वाणम५/पीत्यर्थः, अन्यथा ज्ञानस्य निर्वाणहेतुता न स्यात्, किन्तु चरणस्यैव,अनिष्टं चैतत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः तथा 'नाणकिरियाहिं मोक्खो' इत्यादि वचनात् , केवलं सा ज्ञानस्य निर्वाणहेतुता गौणतया प्रतिपत्तव्या, मुख्यतया तु] चरणस्य, यतः केवलज्ञानलाभेऽपि न तत्क्षणमेव मुक्तिरुपजायते, किन्तु शैलेश्यवस्थाचरमसमयभाविचरणप्रतिपत्त्यन-161 पान्तरम्, अतो मुख्य कारणं निर्वाणस्य चरणं, तथा चोक्तम्-"जं सवनाणलंभानंतरमहवा न मुच्चए सबो । मुबह य सबसंवरलाभे तो सोपहाणयरोग(वि.)तत उक्तम्-तस्य सारश्चरणमिति तथा 'सारो चरणस्स निवाण'मित्यत्र JanEducation nou For Farm ~228~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy