Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ९१], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
वयणं पवयणमिह सुयनाणं कथं सई होज । पवयणमहवा संघो, गर्हिति तयणुग्गहट्ठाए ॥ ६ ॥ (वि.) " | प्रयोजनान्तरं प्रतिपिपादयिषुरिदमाह
घे व सुहं सुहगणणधारणा दाउ पुच्छिउं चैव । एएहिं कारणेहिं जीयंति कथं गणहरेहिं ॥ ९१ ॥ भोकं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना ग्रहीतुं न शक्यते, प्रथितं तु सूत्रीकृतं सत् ग्रहीतुं आदातुं सुखं भवति, सुखेन प्रहीतुं प्रभूतमपि शक्यते इति भावः, इयमत्र भावना-पदवाक्यप्रकरणाध्यायोद्देशाध्ययनप्राभृतवस्तु पल्लवादिनियतक्रमव्यवस्थापितं जिनवचनमेतावदस्य गृहीतमेतावञ्च पुरस्ताद् ग्रहीत - व्यमिति विवक्षया प्रवर्द्धमानेनोत्साहेन यक्षत एवं ग्रहीतुं शक्यते, तथा गुणनं धारणं च गुणनधारणे ते अपि प्रथिते सति सुखं भवतः, तत्र गुणनं - परावर्त्तनं धारणा त्वविस्मृतिः, तथा दातुं शिष्येभ्यः प्रष्टुं च संशयापनोदार्थं गुरुपादमूले सुखं भवति, सुखेन प्रश्नः शिष्येभ्यश्चातिसर्जनं कर्त्तुं शक्यत इति भावः, एतैरनन्तरोक्तैः कारणैः जीयन्त इति जीविरुद श्रुतस्योजीवनमिदमिति, किमुतं भवति ? - जीवितं जीवनरूपं न कदाचिद् व्यवच्छेदमुपयाति तथा श्रुतमप्यव्यवच्छि तिनयाभिप्राय तो न कदाचिद् व्यवच्छिद्यते, ततो जीवितमिव जीवितं सदाऽवस्थानं द्वादशाङ्गस्य स्यादित्येवमर्थं कृतं प्रथितं गणधरैः, अथवा न सुखादिकारणेभ्य एव, किं तर्हि ? 'जीयंति'त्ति जीवितं मर्यादा गणधराणामिदं जीवितम् इयं मर्यादा तन्नाम कर्मोदयतस्तत्स्वभावतया कर्त्तव्यमेव श्रुतविरचनमिति तैः सूत्रं प्रथितम्, अथवा जीयन्त इति जीतम् आचरितं कल्प इत्येकोऽर्थः ततः सर्वेषां गणभृतामिदं जी [वि]तम्-अयं कल्पो यथा सन्दर्भणीयं तीर्थकरवचनमिति तैः कृतं,
Jan Education International
For Pitate & Personal Use Only
226~
www.janlibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307