Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [८९-९०], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
F
4
दीप अनुक्रम
AKASACREAKEXकर
किमर्थमित्याह-भन्याश्च ते जनाश्च भव्यजनास्तेषां विबोधनम् तदर्थ-तनिमित्तम्, अत्र पर आह-ननु कृतकृत्यो भगवान ४ ततस्तस्य परेभ्यस्तत्त्वकथनमनर्थकम् , प्रयोजनाभावात्, अथास्ति प्रयोजनं तहिं नासौ कृतकृत्या, प्रयोजनसापेक्षत्वादस्म- दादिवत्, अन्यच्च-सर्वज्ञो वीतरागश्च भगवान् स भव्यानेव विबोधयतीत्ययुकं, तथाहि-सर्वज्ञत्वादसावभव्यानामपि वि-12 वोधनोपायमवगच्छति, अन्यथा सर्वज्ञत्वव्याघातप्रसङ्गात्, न च तस्य भव्येषु पक्षपातो येन भन्यानेव विवोधयति नाभ-18 व्यान् वीतरागत्वादिति, अत्रोच्यते, कृतकृत्यो भगवान् न भवति, तीर्थकरनामकर्मविपाकोदयस्याद्याप्यनुभूयमानत्वात् , तदनुभवश्च सद्धर्मदेशनादिप्रकारेणेति न तत्त्वकथनमनर्थकं, यदप्युक्तम् ' सर्वज्ञो वीतरागश्च भगवानि'त्यादि, तत्रापि | यत एव भगवान् सर्वज्ञोऽत एव भव्यानेव विबोधयति,अभव्यानां बोधनोपायस्य कस्याप्यभावात्, अन्यथा अभब्यत्वायोगात् , ततो न कश्चिद्दोषः, न च पक्षपातो भव्येषु, वीतरागत्वात्,केवलं तस्य भगवतखैलोक्याधिपतेः पक्षपातनिरपेक्षमविशेषेण सद्धर्मदेशनां कुर्वतो विभिन्न स्वभावेषु प्राणिषु तथा तथा स्वाभाव्याद् विबोधावियोधकारिणी पुरुषोलुककमलकुमुदादिप्यादित्यस्य प्रकाशनक्रियेव सद्धर्मदेशनक्रियोपजायते, ततो न कश्चिद्दोषः, उकं च वादिमुख्येन-"वद्वाक्यतोऽपि केपाश्चिदबोध इति मेऽद्रुतम् । भानोर्मरीचयः कस्य, नाम नालोकहेतवः॥१॥ नैवाद्भुतमुलूकस्य, प्रकृत्या विष्टचेतसः । स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः ॥२॥" किञ्च-यथा सुवैद्यः साध्यमसाध्यं वा व्याधि [चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञो न च रागद्वेषवान्, एवं साध्यासाध्यभन्याभव्यकर्मरोममपनयननपनयंश्च नातरझोन च रागद्वेषवान् , या वा योग्ये दलिके रूपं कुर्वन् अयोग्ये चाकुर्वन् रूपकारो नातग्झो नवा रागद्वेषवान।
4%25A4%
1-
land
in
paintiorary.org
~2244
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307