Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं , नियुक्ति: [८०], भाष्यं H. विभागाथा [१०३२], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
554%4
-
CAKACCIA
दीप अनुक्रम
कियासव्यपेक्षाध्यवसायजन्यस्य तत्पत्यनीकक्रियासहगताध्यवसायत एव क्षयसम्भवात् ततो भाविमलोत्पत्तिनिरोधाभावतः प्राचीनमलक्षयाभावतश्च भवतरणानुपपत्चेने भावतीर्थ नद्यादितीर्थमिति, भावतीर्थ द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता उपयुक्त, नोआगमतः सङ्घः सम्यग्दर्शनादिपरिणामानन्यत्वात् , उक्तंच-"तित्थं भंते ! तित्थं तित्थयरे तित्य, गोयमा! अरिहा ताव नियमा तित्थंकरे, तिरथं पुण चाउचण्णो समणसंघो"इति(१२-६८२) अस्मिंश्वभावतीर्थे तरीता | तद्विशेष एव साधुः, सम्यगदर्शनादित्रयंकरणभावापन्नं तरणं, तरणीयः संसारसमुद्रः, आहष-"भावे तित्थं संघो सुयविहि तारतो तहिं साहू । नाणाइतियं तरणं तरियबो भवसमुद्दो ॥२॥"(वि.१०३२) अथवा यथा नद्यादिगतः समो वि|भागोऽनपायः पङ्कप्रक्षालनाद्दाहोपशमात्पिपासाव्यवच्छेदात्तीर्थमिति प्रसिद्धं, पृषोदरादिदर्शनतत्रिषु स्थितमिति तीर्थमिति |
व्युत्पत्तेः, एवं सहोऽपि कर्ममलक्षालनात् क्रोधाग्निदाहोपशमात् लोभरूपतृष्णाव्यवच्छेदाच त्रिषु स्थित इति तीर्थमित्युहाच्यते, उक्तं च-"पदाहपिपासानामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्युते बुधैः ॥१॥" अथवा नद्यादिगतं द्रव्यतीर्थ चतुर्दा दृष्ट, तद्यथा-सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखावतारं दुरुत्तारं ४, एवं भावतीर्थमपि चतुर्द्धा द्रष्टव्यं, तत्र यत्र सुखेनैवावतरन्ति-प्रविशन्ति प्राणिनः सुखेनैव च यत उत्तरन्ति-यन्मुञ्चन्ति तरसुखावतारं सुखोत्तारं, तच्च शैवं द्रष्टव्यं, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गमनोवाकायजयादिलक्षणदुष्करानुष्ठानाभावतः सुखेनैव प्रवेशात् , निपुणयुक्त्यभावतो निविडवासनाया आकालपरिपालनहेतुभूताया अयोगतः, "शैवो द्वादश वर्षाणि, प्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेत् पश्चादू, यागं कृत्वा व्रतेश्वरे ॥१॥" इत्या
E
9424CESAX
an Educa
t
ion
wwimwaintiorary.org,
~210~
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307