________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
क
युक्तिप्रवाधाजी २ प ६ प्रा १०७सं ४ शुन्य च ग १६१का१योग ११ शून्य च वे १शून्य च क ४ शून्य च शाम ७ अके कुकुवि ।151
स्त्रीमोक्षसं ६ अदेसा छ सू प.दं ४ च अ अके, ले ६ भा ६ शून्य च भ२ से ६ सं १ शून्य च आ २ उ ११ मनःपर्ययो न हि ।। सिद्धिः
मानुषीणां पयोप्तानां गु १४ जी १५६ प्रा. १० सं. ४ शून्य च ग११ का १ यो९ शून्य च वे१ज्ञा ७ सय ६५४ ले ६ ४ मा ६ शून्य च भ २ स ६ सं १ शून्यं च आ २ उ ११ संक्लिष्टपरिणामित्वेन मनःपर्यायाभावात् । मानुषीणामपर्याप्तानां गु३
मिथ्यात्वं सासादन सजोग जी१ पर्याप्तयः ६ प्राण ७सं ४ शून्य च ग ११ का १ यो २ मिथकार्मण शुन्य च वे १ स्वीट | शून्य च ज्ञा ३ कु कु के संयम २ अ यथा दं ३ च अ के ले २ भा ४ भ२ स ३ मि साक्षा सं १ शून्यं च आ २ उ११ एवं चतुर्दश| गुणस्थानेष्वपि मानुषीणां 'गुण जीवा पज्जत्ती' त्यादिगाथोक्तविंशतिविधानां सर्वेऽप्यालापाः ज्ञेयाः, तथा च उदयविभङ्गीग्रन्थे.
| ऽपि-'मणुसिणिइत्थीसहिया तित्थयराहारपुरिससंदूणा । पुण्णियरे व अपुण्णे सग्गाणुगदियाउयं णेयं ।। १॥ अस्या अर्थ:5 मनुष्या उदये योग्यः प्रकृतयः ९६, पर्याप्तमनुष्योक्तशते स्त्रीवेदं निक्षिप्य तीर्थकराहारकद्वयपुंपण्ढवेदानामपनयनात, ताः काः?, |
ज्ञा ५ द.९ वे २ मो २६ नरायु १ नाम्नः ४६ गो २ अं५ इति उदययोग्या नारीणां ९६, तत्र मिथ्यात्वे उदयच्छेदः मिथ्यात्वं
सासादनेऽनन्तानुवन्धि ४ नरानुपूर्वी १ चेति पंचव्युच्छित्तिः, असंयतेऽनुदयान्मिश्रे मिश्रं १ छेदः, असंयतेप्रत्याख्यान ४ दुर्भग 8|१ अनादेय १ अयशः १ एवं छेदः सप्तानां, देशे प्रत्याख्यान ४ नीचं १ चति पंच छेदः, प्रमत्ते स्त्यानगृद्धित्रयमेव छेदः ३,15 अप्रमत्ते ( संघ. ३ सं.) ४ छेदः अपूर्वकरणे ( हास्यादि) षट् छेदः, अनिवृत्ती भाग (भागेषु)क्रमेण खावेद १ सज्वलनक्रोध २ :
॥८ ॥ मान ३ माया ४ छेदः, सूक्ष्मे सूक्ष्मलोभच्छेदः १ उपशांते च वज्रनाराचं नाराचं च छिन, क्षीणे (जि २ज्ञा.५ दं. ४ अं. ५)
%-ॐॐॐॐॐ
For Private and Personal Use Only