Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे विहायान्यत्र षष्ट्युत्तरशतक्षेत्रेषु लघुसमुद्रो न मन्यते ७८ सितपटैरिति नव्याशाम्बरा बाणारसीयाः श्वेताम्बरगीतार्थेभ्यो व्याख्यानं |
जल्प ॥१२॥४ शृण्वन्तोऽन्यजनस्य तच्छासनश्रद्धाविभंगाय चतुरशीतिं जल्पान् चर्याशयविषयीचकः, तनिबन्धोऽपि कवित्वरीत्या हेमराजपण्डितेन
समाधानं निबद्धः, तत्र वीरस्य प्रथमव्याख्यानं विफलं १ त्रिशलाया असतीत्वं २ गर्भापहारः ३ स्त्रीतीर्थ ४ हरिवर्षक्षेत्राद्यौगलिकानयनं ५ सूर्यचन्द्रमसोमूलमण्डलेनावतरण ६ सौधर्मदेवलोके चमरोत्पातः ७ एते जल्पा आश्चर्यजल्प एवान्तर्भाव्याः, केवलिनीहारस्तु आहाराक्षेप एव समाहितः, एवं च गच्छतां भुजानानां केवलं १ परलिंगसिद्धिथे २त्येतद्वयजल्पक्षेपण पडशीतिजल्पानामन्तरे, प्राचीनाशाम्बरैस्तु महदन्तरमस्तीति गाथार्थः ॥ १२२ ॥ अथ नाटकान्ते दानप्रमोदःअह गीयत्थजणेहिं आगमजुत्तीहिं पोहिओ अहिय । तहवि तहेव य रुच्चा पाणारसिओ(ए)मए तिसिओ ॥२३॥ | |अथ गीतार्थजनरागमयुक्तिभिषोंधितोऽधिकम् । तथापि तथैव रोचयते पाणारसियो (सीये) मते तृषितः ॥ २३ ॥
एवं नाटकप्रकटनेन व्यामोद्यमानान् प्राणिनो दृष्ट्वा गीत- सूत्र अर्थ:- तस्यैव नियुक्त्यादयस्तज्ज्ञानिभिर्बोधितोऽपि |'आगमः' सिद्धान्तस्तं चानुगताभियुक्तिभिः-न्यायैः सम्यक्त्वं प्रापितोऽपि तथैव सिताम्बरशासनाद् विरुद्धमेव दिगम्बरेभ्योऽपि ४ क्वचिद् भेदरूप स्वाभिप्रायमेव 'रोचयते' अभिलपति-प्रामाण्येन मनुते बाणारसीयः स्वमते तृपितो, मदीयं मतं विस्तरतीत्याशा| पाशानुबद्ध इति सूत्रार्थः ॥ व्यासार्थः पुनरयं-रोगोपसर्गयोनिषेधः सामान्यकेवलिनां तीर्थकराणां वा ?, नायः, उपसर्गतरसि- &ा॥१७२॥ द्वानां सांमत्यात्, रोगपरीषहस्यापि जिने भणनाच्च, अत एव ब्रह्मदेवकृतसमयसारवृत्यायुक्तेन समर्थित प्राक., न च सामा
-%AL
For Private and Personal Use Only

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234