Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 222
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधेरा कदाह- 'सव्वत्थ संजम संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायायो पुणोवि सोही नयाविरई ॥१॥ तवापि शास्त्रष्णु-3 अपवाद ॥२०८॥ दिमात्रपरिग्रहनिषेधेऽपि पुनः प्रवचनसारनाटके तदपवादभागेव दर्शितं ।। उपवासे औषधभक्षणं तु न श्वेताम्बरसमतं, यः पुनः कश्चिदनाहारग्रहः स तु काराणिक इति का चर्चा , स्वीयस्वीयसंप्रदायप्रामाण्यात्, अन्यथा यतेः कायेऽपि उत्सर्गात् निरीहस्य कि- सिध्यादि | मौषधनिषेवणेन , तथा चौषधदानमपि पापायेत्येवाकल्प्यं तेन युक्ताहारोऽपि अनाहार इति तवैव कथनादनिष्टाचित्तवस्तुग्रह|पि अनाहारत्वात् नोपवासविनाशः॥-विलीयन्ते यथा मेघा, यथाकालं कृतोदयाः। भोगभूमिभुवां देहास्तथाऽन्ते विशरास्वः |॥१॥ यथा वैक्रियके देहे, न दोषमलसंभवः । तथा दिव्यमनुष्याणां, देहशुद्धिरुदाहृता ॥२॥ इत्यादिपुराणे ९पर्वणि मुनिदान-| भुजां यौगलिकानां पुण्यप्रकृतिषशात् कर्पूरवद् देहोड्डयनं ततो नैर्मल्यं नीहाराभावश्चेत्यादि दिव्यस्थितिः त्वन्मते गीयतेऽस्मन्मते | तदसंभवः, तथा पुण्यातिशयाल्लब्धपखण्डभरतसाम्राज्यस्य अनेकविद्याधरराजसेव्यस्य मागधादिदेवीक्रियद्धिधरैरप्यभिवन्द्यस्य विधावलाद् दिव्यशच्या वा प्रागर्जिततपोलब्ध्या वा चतुःषष्टिसहस्रराजकन्यानां तद्विगुणवरांगनानां चक्रिणोऽपि नरदेवत्वाद्वैक्रियदेहेन भोगः संबोभवीतु ॥ तथा चारित्राचाररक्षणाय पीठफलकाद्युपकरणं तथैर्यापथदण्डकोच्चारेण प्रतिक्रमणमपि दण्डकस्थापनं विना न युज्यते, | लोकेऽपि सर्वक्रियाव्यवहारस्य स्थापनापूर्वकत्वात् , राजव्यवहारवत् , तत एव लोके ब्रह्मचारिणां चातुर्वर्ण्यऽपि दण्डग्रहनियमो, & TROCH न चैषां मिथ्याशा का वार्ता यथेच्छत्वादिति वाच्यं, श्रीपादब्रह्मचारिनैष्ठिकपिच्छिकाकमण्डलुवेदिकायज्ञपुराणादिपरिभाषया भवतां तत्साम्यस्यापि युक्तत्वात् ॥ कणेवृद्धिरपि संपातिमसत्वरक्षणार्थ मुखवस्त्रावष्टम्भाय हितावहैव, न विच्छेदोऽप्ययं, केमे ARSHA सरकार For Private and Personal Use Only

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234