Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 225
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir जस्म समाधान युक्तिप्रबोधे |कराणां त्वक्रयेऽप्यनन्तवीर्यत्वसहजातिशयात् यस्य प्रभावात् अचल शाश्वतमिन्द्रासन प्रकम्पते, तेन स्वयं मेरुचालन काऽसंग तिरिति ॥ चतुर्दशस्वप्नानां नियम एव, अन्यथा श्रीनेमिमात्रारिष्ठरत्नमयं चक्रं श्रीसुपार्श्वपार्श्वमात्रा सर्पश्चादार्श तेनाधिक्येऽपि न ॥२१॥ | शंका, नियमोऽपि चतुर्दशरज्ज्वात्मकलोकस्वामिता गर्भस्य भाविनीति सूचनहेतुः, वृद्धानां तथाम्नायात् , सिंहासनस्य विमाने मीनयुगस्य पनसरसि आवश्यकत्वात् , पृथग्गणनेऽनुपयोगाच्च ॥ गंगाभोगः पुण्यप्रकृतित्वाद्भरतस्य युक्त एव, देवदेवीनां सामान्यनृपसेवा साम्प्रतमपि प्रतीयते, तर्हि चक्रिणः किं चर्च्यम् ?, तवाऽप्यादिपुराणे- 'पतद्गगाजलावर्तपीरवर्धित कौतुकः । प्रत्यायाहि स तत्पाते, गंगादेव्या धृतार्थया ॥१॥ इत्यादिना स्नानालंकारवाद्यनाट्यादिना गंगादेव्या भरतः परिषेवितः इत्युक्तं ॥ षण्णवतिर्भोगभूमयस्तु अनवकाशानांगीक्रियते ॥ चर्मजलपाने दोपो नेति लोकप्रतीतिमात्रं, न पुनः सिद्धान्तप्रतीतिबीजम् , अशक्यत्यागतया | ताम्बूलिकताम्बूलजलवत् , तेन यदि त्यज्यते तदापि वरमेव, न कापि विप्रतिपातिः, एवं हिंगुभोजनेऽपि पावित्र्यापावित्र्यस्य लोकानुसारात्, पक्ष्मपटीकस्तूर्यादिपरिभोगवत् , शुचित्वं द्विविधं- लोकोत्तरं लोकिकं, तत्रात्मनो विशुद्धध्यानव्यपोढमलस्य स्वस्मिन्नेव | परिणाम आयं तत्साधनानि सम्यग्दर्शनादीनि, तदन्तश्च साधवः तदधिष्ठानानि निर्वाणभूम्यादीनि तत्प्राप्त्युपायाः शुचयो द्वितीय, शुचित्वं कालअग्निभस्ममृद्गोमयसलिलाशननिर्विविक्तिभावभेदादष्टविध, कालेन शुचि यथा रजस्वला स्त्री चतुर्थदिने, यावत् घृणा नोत्पद्यते तावनिर्विचिकित्सत्वमित्यर्थः, तिर्यकशरीरजा अपि गोमयगोरोचनादन्तीवन्तीचमराबालमृगचममृगनाभि गिविषाणमयूरपिच्छसर्पमणिशुक्तिमुक्ताफलादयो लोके शुचित्वमुपागताः, नात्र पुनः शरीरे किंचित् शुचिः इति भाव४१ विजयंतु वीरचलणग्गचंपिए मंदरंमि थरहरिए । कलसुच्छलततोए सुभरणिलग्गंतबिंदुई कार ॥१॥ इति ण्हवणपूजापाठे दिक्पटमते । H ॥२१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234