Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A युलिप्रबोध भनिनोभरतक्षेत्र रथवीरपुरं नमरं, तत्र दीपकं नाम उद्यापन, तस्मिन् कृष्णाचार्याः समवसृताः, तत्रैकः सहस्सयोधी शिवभूतिः नृपेण | सम्यक् परीक्षितोतिवल्लभस्तस्याज्ञया यथेच्छं भ्रमन् उद्वेजितया मात्रा रात्रौ तिरस्कृतो मानभंगात् सूरिपाचे दीक्षा ललौ, ततो। दिगंब२१७॥ विहृता सूरयः, कालान्तरे पुनरपि गुरवोऽभ्युपेताः राज्ञा समहोत्सवं वन्दिताः, शिवभूतये प्रणम्य पूर्वप्रेम्णा रत्नकम्बलं टारोत्पत्तिः प्रतिलाभितं, तस्य च तस्मिन् मनो मञ्छितं रष्ट्वा सूरिभिस्तमनापृच्छय पादौछनकानि कृतानि, तद् वीक्ष्य जातकोपः शिवभूतिमन्त्रादिरुद्धवीर्यभोगीच मनसि सूरीणां प्रति प्रतिधोत्पत्तिनिमित्तं चिन्तयामास, अत्रान्तरे श्रीमरिभिः कदाचिजिनकल्यो व्याख्यातः, | तं श्रुत्वा सोभाणी-भवद्भिरपि स कथं नाद्रियते , तैरवाचि-भो महानुभाव सोधुना व्यवच्छिन्नः, तादृक्संहननाभावात्, तेन | प्रत्यवाचि-धीराणां न किमपि विच्छिन्न, मर्यप एव सवनीयः, तत्रापि सर्वथा निष्परिग्रहेणैव भाव्यं, परिग्रहस्य क्रोधकारणताऽनु| भवात् , ततः सूरिभिः धर्मोपकरण न परिग्रह इति प्रागुक्त्या निषिद्धोऽपि नग्नीभूय उद्याने गतः, तद्भगिन्यपि नग्नाऽभूत् , तां | वीक्ष्य वेश्या माऽस्मासु लोको विरागो भूदिति महावटवृक्षाप्रकटदशे स्थित्वा तस्या उपरि वसनं मुमोच, सापि तदनिच्छन्ती | देवेन दत्तमिदं मा मुंचेति भ्रातुर्याचा उवास, ततः रावस्त्रावस्त्रधर्मयोः फलभेदार्थ स्त्रीमोक्षं न्यवारयत्, पात्रे परिग्रहधिया केवलिनः | कवलभुक्तिं च, ततो विहरन् क्वापि वने चैत्यं दृष्ट्वा तत्र जिनानन्तुं ययौ, विचाले नियमाणं कचिन्मयूरं नमस्कारान् श्रावयामास, स मयूरजीवः तत्प्रभावेन देवीभूय पूर्वोपकारित्वात् तं प्रत्यागत्य ननाम, सोऽपि शिवभूतिज्ञापितस्वरूपं तं स्वाभीष्टमतप्रवृत्तये *॥२१७॥ त्वं मां संनिधहीति ययाचे, देवोऽपि मम पिच्छानि बिभ्राणस्त्वं सर्वत्रादेयवाक्यो भविष्यसीति वरं दत्त्वा तदधे, अन्यदा तेन | समं कस्यचित् श्रीपादस्य मैत्रीमवने अनेकान्तव्यवस्थाव्यवहारो जने वेदपुराणयज्ञमचारीत्यादिपरिभाषा शैवी रक्षणीयेति प्रति A ति महासागुक्या मित्रापि सर्वथा सोधुना व्यवरिभि %A-%AKrx कर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234