Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रवोधे
॥२१८॥
9-
शाय द्वाभ्यां संयुज्य दिगंवरधर्मः प्रादुष्कृतः, शिवभूतिः क्रमेण वायुनोडीयमानतृणपुंजाधो निरुद्धश्वासः स्वर्ययौ, तद्दीक्षितकौण्डिण्य-131 तद्रोचक कोट्टवीराभ्यां स धर्मः प्रवर्तितः, तद्धार्मिकरूपचन्द्रादिसंसर्गेण वाणारसीदासेन नाटकप्रकटनादिना तद्धर्मश्रद्धया नवीनवासनोद्भा
लक्षणं | वेन केचिल्लोका वाणारसीयाः कृता इति गाथार्थः ॥ २३ ॥ अथ नटसमाजः
पाएण कालदोसा भवन्ति दाणा परम्मुहा मणुआ। देवगुरूणमभत्ता पमादिणो तेसिमित्य कई ॥२४ ॥ इति निष्क्रान्ताः सर्वे ।। प्रायेण कालदोषात् भवन्ति दानात् पराङ्मुखा मनुजाः। देवगुरूणामभक्ताः प्रमादिनस्तेषामत्र रुचिः।।२४॥ अवसर्पिणीसमयानुभावात् धनस्य न महती उत्पत्तिः तदभावात् केचिद्धनोपार्जनेऽपि मतिवैक्लच्यात् कार्पण्यपरवशा दानास स्वत एव निवर्तन्ते, देवेषु गुरुषु चैत्यपूजाऽऽहारदानादिना व्ययभयात्, अभक्ता न मनागपि रागभाजः, अत एव प्रमादिनो यथेच्छाहारविहारादिपराः तेपामत्र मते रुचि:-श्रद्धा स्यात्, कारणं तु प्रागुक्तमिति गाथाथैः ।। २४ ॥ इय जाणिऊण सुअणा वाणारसीयस्स मयवियप्पमिणं । जिणवरआणारसिआ हवंतु सुहसिद्धिसंवसिआ ॥२५॥
इति ज्ञात्वा सुजना वाणारसीयस्य मतिविकल्पमिमम् । जिनवरआज्ञारसिका भवंतु सुखसिद्धिसंवासिताः ॥ २५ ॥
एवं मतस्य विकल्पः-कल्पनारूपस्तं ज्ञात्वा हे सुजनाः जिनवराणामाज्ञायामेव रसिका यज्जिनागमे प्रोक्तं तदेव प्रमाणीकार्य ॥२१८ | न कल्पनया इदं संभवति इदं न संभवतीति चिन्तनीय, तद्विचारणायामश्रद्धालुताप्रसंगात् , एतेन प्रतिमतं हेतवोऽन्ये चाहेतवः प्रर्वतन्ते, कुत्र आद्रियते कुत्र वा नाद्रियते, तेन स्वधर्मे दृढतैव परं ज्ञानमितिमूचितं, न चवं मिथ्यादृशां स्वधर्मे दृढतोपदेशः स्यादितिवाच्यं, जिनवरेत्यनेन तन्निरासात् , नन्वेवमपि जनेषु मतान्तरीयाणां स्वधर्मदायमुपदिष्टं स्यात् , तेषामपि स्वस्वमता.
9-4Rock
For Private and Personal Use Only

Page Navigation
1 ... 230 231 232 233 234