Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोय // 220 // यदि निबद्धं दुर्द्धरावेशबुद्धया / सकलजनसमक्षं न्यक्षमालोचयेऽहं, त्रिकरणपरिशुद्धया दुष्कृतं मेऽस्तु मिथ्या // 1 // चतुःसहस्री 1 ग्रन्थहेतु: श्लोकानां, शतत्रयसमन्विता / प्रमाणमस्य ग्रन्थस्य, निर्मितं तत्कृता स्वयम् // 1 // श्रीतपागणविभुर्भुवि भूयः कीर्चिपूर्ति- ग्रन्थकृतः धवलीकृतलोकः / मरिरानतसुरासुरदेवः, प्रोल्ललास विजयादिमदेवः।।९।। तत्पट्टपूर्वाचलचित्रभानुर्दुर्वादिबादेन्धनचित्रभानुः। जे पारम्पर्यच | जीयते श्रीविजयप्रभातः, सरिः स्वबुध्ध्या जितदेवसूरिः // 10 // तत्पभूषा महसातिपूषा सुवर्ण मल्यविधानमूषा / विराजते | श्रीविजयादिरत्नः, प्रभुः प्रभाध्यापितदेवरत्नः // 11 // तेषां राज्ये मुदाऽकारि, वाङ्मयं युक्तिबोधनम् / मेघाद्विजयसंज्ञेन, वाचकेन तपस्विना // 12 // तत्परम्परा चैवम्-"श्रीमत्तपागणपतिर्यतिमार्गधीरः, श्रीहीरहीरविजयो जयवान् बभूव / प्रत्यवृबुधदकब्बरराजराजं, वाक्यैः सुधातिमधुरैर्यवनाधिराजम् // 13 // श्रीवाचकः कनकतो विजया बभूवुर्विद्यानवधक्क्षसो | भुवि तद्विनेयाः / तेषां सुशीलविजयाः कवयो विनेयाः, शिष्यो बभूवतुरतुल्यमती तदीयौ // 16 // आद्यः श्रीकमलादिमध विजयस्तस्थानुजन्मा बुधः, श्रीसिद्धेर्विजयोऽत्र तौ मम गुरोर्दीषानुशिक्षागुरू। श्रीसन्मानकनाम्नि धाम्नि महसोद्गे विजित्या | क्षणाल्लुम्पाकेन्द्रगणान् जयश्रियममू सम्प्रापतुर्विश्रुताम् // 11 // यः षट्तर्कवितर्ककर्कशमतिः साहित्यसिद्धान्तवित्, प्राणम्रधितिष कृपादिविजयः प्राज्ञो विनेयस्तयोः / तत्पादाम्बुजगमेघविजयोपाध्यायलम्धात्मना, ग्रन्थो मेरुमहीधरावधिरयं सिद्धिश्रियै | नन्दतात् // 16 // इतिश्रीमहोपाध्यायमेघविजयगणिविरचितः सवृत्तियुक्तिप्रयोधः ग्रन्थः सम्पूर्णः 3 // 220 // .इति वाणारसीयमतखण्डनपरः श्रीमेघविजयोपाध्यायरचितः सवृत्तिकः श्रीयुक्तिप्रबोधः संपूर्णः RCEL For Private and Personal Use Only

Page Navigation
1 ... 232 233 234