Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 233
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥२१९॥ HASARAS भिप्रायेण व्याख्यानघटनाद्वयमेव जिनाज्ञातत्परा इतिबुद्ध्या प्रवर्तनादिति चेन्न, रसिका इत्यनेन ज्ञानक्रियातात्पर्यपरंपरागमा- ग्रन्थहेतुः भिप्रायनैपुण्याभ्यां सद्गुरुं निर्णीय तनिषेवणया मार्गामार्गविवेकज्ञानरसविद्वांस एव जिनाज्ञातत्परा इत्यर्थध्वननात्, तथाच |P ग्रन्थकृतः पारम्पर्य च सम्यग्ज्ञानं विना प्रवृत्तिनिवृत्ती न कार्ये इति फलितोऽर्थः, तेन जिनवराज्ञारसिका भवन्तु, सुखयतीति सुखा पचायच्, स चासो सिद्धिः-कृत्स्नकर्मक्षयलक्षणा तया संवासिताः-तद्रूपता प्रापिता भवन्तु सुखानां सिया-निष्पच्या संवासिता भवन्तु वेत्यर्थः, | प्रमाणनयनिक्षेपावनभिज्ञानां सम्यग्ज्ञानाभावात् विकल्परितस्ततो भ्रमणात् भवभ्रम एव, सम्यग्ज्ञानादेव प्रवृत्तेनिवृत्तेश्च बहुफलसिद्धिरिति । बाणारसीयैर्विहिता य एव, प्रश्नाः प्रबोधेन समाहितास्ते । न्यायागम गुरुभिर्मदीयलिंपिया तद्वचसां कृताऽस्मिन् ॥ १ ॥ | शास्त्रं दर्पणवद्विचारचतुराः संशोध्य तद्ग्राहिणी, कृत्वा बुद्धिमपास्य दूषणगणं चालानुकम्पाशया। नित्यानन्दमयात्मबोधसरसि | स्नानं सृजन्तश्चिरं, सन्तस्तोषभुजो भवन्तु सफलास्तन्मे प्रयासा अपि ॥२॥ सन्तः कृपाढ्या मनसोल्लसन्तः, प्रयान्ति तोषं विनयन्ति | | दोषम् । बालस्य लीलामपि निष्प्रमीलां, वीक्ष्यन्दवी कान्तिमिवापगेशाः ॥३॥ ससोभाग्यं भाग्यं भजतु सुजनोऽस्यादरभरात्, सवैगुण्यं गुण्यं स्खलितमथवाऽवतु च खलः । सनैपुण्यं पुण्यं प्रथयतु तथाऽप्यार्हतमतेऽवदानं दानं वा प्रतिवचनदातुर्मवतु मे ॥४॥ कल्याणेन मया प्रमेयमणयः सिद्धान्तदुग्धाम्बुधेः, कल्याणाह्वयसाधुबोधविधयाऽभ्युद्धृत्य राशीकृताः । कल्याणात्मसुवर्णयोजनिक ॥२१॥ याऽलंकारबीजं सतां, कल्याणाय भवन्त्वमी भगवतां यावत्तपःशासनम् ॥ ५॥ ननु मनुर्जनुषा धनुषा समोऽभ्युदयतां शुचिवंशगुणाश्रयात् । सकलतात्विकसात्त्विकनन्दनोऽभजदयं मम यत् सहकारिताम् ॥६॥ जिनवचनविरुद्धं यन्न बुद्धं च शुद्धं, तदिह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 231 232 233 234