Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रबोल त्याजयेत्तान् स्ववत्परम् ॥ १॥ इत्यादि, यवत्र कन्यादानमपि चारित्रमोहोपशमादिधर्मफलं समुपदिष्टं, तवापि शाखे सकल कीर्तिकृतश्रावकाचारे वारिषेणेन स्वस्त्रोदानेन साधर्मिकः स्थिरीकृत इत्युक्तम् , तेन स्थिरीकरणं सांसारिकव्यवहारेणापि श्रावकेन ॥२१५॥ ४ कार्यमितिसिद्धम् ।। लघुसमुद्रा भरतैरावतक्षेत्रेषु जगती बहिष्टसमुद्राम्भःसमुद्गिरणरूपा नियता ये कवित्वरीत्योपनिबद्धाः ॥ | ततः परेऽपि चर्चाविषयाः प्रतिष्ठारम्भः, नागकेतोविरतिः, भगवत्प्रतिमातिलकमित्यपि समय॑ते-प्रतिष्ठितं पूजयेदिति लौकिक| वाक्यात् प्रतिष्ठा मान्यैव, उभयनयसम्मतत्वात्, अस्मभये प्रतिष्ठाकल्पे त्वबयेऽपि महापुराणे-'कारयन्ति जिनद्रा चित्रा मणिमयीबहूतासां हिरण्मयान्येव, विश्वोपकरणान्यपि ॥१॥ तत्प्रतिष्ठाभिषेकान्ते, महापूजां प्रकुर्वति । इति सकलकीर्तिकृतश्रावकाचारेऽपि न प्रतिष्ठासमो धर्मो, विद्यते गृहिणां क्वचित् । बहुभव्योपकारत्वाद्धर्मसागरवर्द्धनात् ॥१॥ यः प्रतिष्ठा विधत्ते ना, शक्रत्वं चक्रवर्तिताम् । प्राप्य मुक्ति प्रयात्येव, सद्धर्मोदयकारणात् ॥१॥ अथ प्रतिष्ठा नमस्कारदण्डकोच्चारमात्रादेव न पुनर्जलौषधिस्नात्रादिमहारम्मेणेति चेत्, न, चित्रमात्रेणाईविम्बभतरौचित्यान्महाप्रासादानां प्रत्यक्षलक्ष्याणां निषेधापत्तेः, एवं च कुन्दकुन्देन प्राभृते कथमुक्तम् 'चेहहरं जिणमग्गो छक्कापहियंकर भणियमिति एतेन महापूजाप्यष्टप्रकारापि भावविशेषात् धर्माविशेषकारिणी श्राद्धैविधेयेत्यावे दितम् , तेनाभिषेकावश्यकत्वादष्टोत्तरशततीर्थजलौषधीसमानयनं समहोत्सवं स्नात्रकरणं न्याय्यमेव, कारणवैशिष्ट्ये कार्यवेशिजाण्यात,नेत्रोन्मीलनवासक्षेपी सरिकार्य, इयमेव प्रतिष्ठा चतुर्विधसंघमध्ये वृद्धत्वानिरारम्भत्वाच्च मुनिकार्य, स्नात्राभिषकादिगृहस्था 18॥२१५॥ चार्यकार्य प्रभावनांग महोत्सवात् , शेष पूजांग फलनैवेद्यादि दशदिक्पालक्षेत्रपालादिसन्तोषण धर्मक्रियानिर्विघ्नताजनक AAAAAॐ -40 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234