Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकिप्रबोधे ॥२१४॥
जल्पानां समाधान
Kita-LA-US-NA
स्थान पंचानुत्तरेषु त्रयविंशत् सागरा उत्कृष्टस्थितिस्थानं तर्हि विचाले द्वात्रिंशत्सागरस्थितिस्थानेन तदावश्यकत्वमिति चेन, ४
जघन्यस्थितिस्थानापेक्षया तद्वाधात् , अनुत्तरचतुष्के एकत्रिंशत्सागरस्थितिस्थानसद्भावात, न चेत्तत्रापि द्वात्रिंशतसागरजघन्यस्थितिस्थानं क्वापि संभाव्यं, अथ नरकेषु आवलिकावासेषु प्रथमप्रस्तरे दिक्षु एकोनपंचाशदावासा विदिक्षु चाष्टचत्वारिंशत्ततः परमेकैकहान्या नवोत्तरावासवत् देवेष्वपि नवोत्तराणां संभव इति चेन्न, नरकप्रस्तरादिस्थित्यपेक्षया देवलोकप्रस्तरादिस्थितीनां | वैषम्यात् ॥ _____ कामाभिलाषे मुनेः खीदानेनापि श्राद्धस्य स्थिरीकरणमित्येतत् स्वापि शास्त्रे प्ररूपणा नास्ति, भवति चेत्तथापि सूत्राणां विविधत्वाद्गाम्भीर्याद्वा भवादशैः तदर्थानुपलम्भ एव, किंच-तव शास्त्र सकलकीर्तिकृतश्रावकातिचारे-कन्यादानं निषिद्धं, तदेव पुनराशाधरण स्वकृतश्रावकाचारे समुपदिष्ट, तत्फलं तबीजं च दर्शनस्थैर्यमेव, यदुक्तं-निस्तारकोत्तमायाथ, मध्यमाय सधर्मणे । कन्या भूहेमहस्त्यश्वरथरत्नादि निर्वपेदि' ॥१॥ ति, गृहस्थाचार्याय तदभावे मध्यमपात्राय वा कन्यादि निवपेदिति कुलसीपरिग्रहं लोकन द्वयाभिमतफलसम्पादकत्वात्रैवर्गिकस्य विधेयतयोपदिशति-धर्मसन्ततिमक्लिष्टा, रतिं वृत्तकुलोमतिम् । देवादिसत्कृति चेच्छन्, सत्कन्यां यत्नतो बहेत् ॥ १ ॥ दुष्कलत्रस्याकलत्रस्य वा पात्रस्य भूम्यादिदानाम कधिदुपकारः स्याद् इत्यमुमथेमवश्य | सत्कन्याविनियोगेन सधाणमनुगृह्णीयादिति विधिव्यवस्थापनार्थमर्थान्तरन्यासेन समर्थयति-सुकलत्रं विना पात्रे, गृहेश्यादिध्ययो वृथा । कीटैदंदश्यमानेऽतः, कोम्बुसेकाद् द्रुमे गुणः ॥११॥ सुखोपभोगनैव चारित्रमोहोदयो प्रतीकारत्वात्तद्वारेणैव तमपवात्मानमिव साधर्मिकमपि विषयेभ्यो व्युपरमयेत् इत्युपदेशार्थमाह-विषयेषु सुखभ्रान्ति, कमाभिमुखपाकजाम् । छित्त्वा तदुपभोगेन,
॥२१४॥
For Private and Personal Use Only

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234