Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे नासंग्रहवचनात् ॥ देवानामपि प्रीतिलॊकानुसाराद्गोरोचनादिवत् , तथा च यदि भवद्भिस्त्यज्यते तदा सुखेन त्यज्यतां, जल्पनकश्चिीद्वशेषः, अथ कैश्चिन्न स्यज्यते तदापि नाशाच, तथा व्यवहारात् , मत्स्यकच्छपादिकलेवरस्पृष्टजलवत् । यत एव घृतपक्व न समाधानं ॥२१२॥ पयुषितत्वं लोकाचरणात् स्यात् अस्यानिष्टत्वात् ।। अक्षतफलभोगस्तु नास्माकं सम्मतः, प्रत्युत तनिषेध एवष्टः, तव वृन्ताकादिभोजनेऽक्षतफलस्योपभोगस्तु दृश्यतेऽपि प्रसह्यानिषेधात् सोऽपि बहुशः सर्वत्राचरणात् ॥ ऋषभप्रभावैराग्यं वस्तुतः स्वत एव, जीतकल्पानुरोधाद्देवा लौकान्तिका अपि तद्धतवः प्रबोधांकुरे प्रोज्जम्भमाणे भूयसां देवदेवीनां नृत्यादिप्रमोदपात्राचरणे न किमपि विचार्य, | त्वमये तु-नृत्यं नीलांजनाख्यायाः, पश्यतः सुरयोषितः । उदपादि विभोर्भोगवैराग्यमनिमित्तकम् ॥१॥ इत्यादिपुराणे स्पष्टमेव, श्रीवीरस्य भगवतो लोकोत्तरप्रवृत्तित्वेन नदीक्षाभिग्रहे विस्मयः, तव शासनेऽपि कायवाक्यमनसा प्रवत्तय इत्यादिना अचिन्त्यकथनात् ।। बाहुबली यवन इत्यपि न शास्त्रीय वचः, तदा साम्प्रतीनयवनव्यवहाराभावात्, येपि म्लेच्छा अनार्यास्ते अन्यरूपा एवं, देशकालभेदात् ।। शुक्तिकावयवमौक्तिकादीनामिव नापावित्र्यं स्थापनाया द्वीद्रियतनोः, अन्यथा श्रीनेमिना शंखः स्वमुखप्रत्या| सत्या कथं वादित इति ॥ श्रीवृषभदेवात्पूर्व प्रतिश्रुत्यादिकुलकरैर्व्यवस्था कृता साऽदिपुराणे तवापि प्रतीता, यदि युगलजात| योरन्योऽन्यभोगनिषेधोऽभविष्यत्तदा सोऽप्यवक्ष्यत, तेन भगवतः कौमारं यावत् यौगलिकप्रवत्तिसद्भावात् , नाभिमरुदेव्योस्तत्त्वे न संशयः, तथा चोक्तं प्राक्, तत एवादिपुराणे 'प्रसेनजित् परस्तस्मानाभिराजः चतुर्दशः । वृषभो भरतेशच, तीर्थचक्रभृतौ मन 18॥२१२॥ ॥१॥ इति सुष्ठुक्तं ३ पर्वणि, तथा-तौ दम्पती तदा तत्र, भोगैकरसतां गतौ । भोगभूमिश्रियं साक्षाच्चक्रतुर्विभुतामाप ॥१॥ 15 इत्यादिनापि साक्षाद्यौगलिकत्वकथनात् ॥ भोगभूमिजादीनां नीहाराभावे किं नियामकम् ?, आहारसद्भावे तस्यावश्यकत्वात्, अथ 94-10-%ARCANCIEOCOLOR CAAAAA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234