Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 227
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पनियो जल्पानां समाधानं ॥२१३।। % तेषां पुण्यप्रकृतिकत्वेन तप्तायःस्थजलबिन्दुवत् न नीहार इति चेत् न, धान्यादीनां भस्मारम्भकत्वनियमात्, मलग्रहे प्रत्यहं रोमापा समापा- दनात् ॥ यादवानां मांसभक्षणं जैनानां न सम्भवति, सम्यक्त्ववतां विशुद्धपरिणामारुरुक्षायां तदयोगात्, मूलगुणस्तु अयमेवेति संमतेः, प्रतिपित्सूनां सूनां पुरस्कृत्य प्रवर्त्तमानानां न कापि वातों इत्युक्तं प्राक् ॥ मानुषोत्तरपर्वतात् परतो मनुष्यगतिरपि न विरुद्धा, तपःशक्त्या विद्याशक्त्या वा यथा ऊर्ध्वलोकेऽधोलोके वा मनुष्या गच्छन्ति, न चैतदपि कथमित्याशंक्यम् , 'उड्वमहतिरियलोए' इत्यादिना क्रियाकलापे सिद्धत्ववचनात, द्रव्यसंग्रहवृत्तावेकः पादो मेरुमस्तके द्वितीयस्तु मानुषोत्तरपूर्वते दत्त्वा इति प्रागुक्तश्च, तपःशक्तिस्तु (जंघाचारणादीनां) तवापि शाखेषु प्रतीता, विद्याधराणा नभोगमनशक्तिर्नन्दीश्वरादियात्रयैव फलवतीति ॥ कामदेवा भोगविशेषप्रसिद्धा शालिभद्राद्या भवन्ति तथापि न विरोधः, शास्त्रान्तरानिर्णये चतुर्विंशतिरिति नियमोऽप्यस्तु, चतुर्विंशतियक्षवत्, परं त्रिषष्टिशलाकापुरुषमध्ये त्वयापि न गण्यन्ते, रुद्रवत्, नहि सर्वाणि शास्त्राणि केनापि संप्रति प्रतिज्ञयानि, तथा च यज्जिनवचनादविरुद्धं तत्तीर्थान्तरीयशास्त्रोक्तमपि प्रमाणं, तर्हि तव शास्त्रोक्तं कथमेकान्तेनाप्रमाणं स्यात् , यदुक्तं स्थानांगवृत्ती- 'परसमओ उभयं वा सम्मदिद्विस्स ससमओ जेणं । तो सबझयणाई ससमयवत्तव्यनिययाई ॥१॥ न चास्मच्छाले तद्गणनमस्तीति वाच्यम्, आदिपुराणे 'पुराणं संग्रहीष्यामि, त्रिषष्टिपुरुषाश्रितम् । तीर्थेशामपि चक्रेषां, हलिनामर्धचक्रिणाम् ॥१॥ त्रिपष्टिलक्षणं वक्ष्ये, पुराणं तद्विषामपि इति प्रथमपर्वणि वचनात् ॥ नवनवोतरा यद्यमविष्यंस्तहि तत्त्वार्थसूत्रे उभयनयसंमते छुपादिक्ष्यन् श्रीवाचकाः, अथोपरितनौवेयकेषु एकत्रिंशत् सागराः स्थिति१ श्रीआदिपुराणे स्वयंबुद्धमन्त्रिणोऽपि मेरूपरिगतिः खचारिमुन्यास्तत्र संगतिश्च । कब्रस्ट ॥२१३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234