Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रवोत्पाटनवन दोषाय, अन्यथा लोमोत्कर्षणमात्रेणापि सूत्रकृदंगे हिंसाप्रतिपादनात् तदपि न कार्य, स्त्रीमुक्तिस्तु प्राक् साधितव, पर्व-II जल्प| कसिद्धत्वमपि त्वन्नये सिद्ध तर्हि गजारूढायास्तस्याः पर्यकासनसंभवात् नायुक्तता, किंच-पत्नी नास्ति कुतः सुतः इतिन्यायात्
समाधानं ॥२०९॥ मुक्तिरेव नांगीक्रियते तर्हि किमासनचर्चयेति, अस्मत्रयापेक्षया तु नासननैयत्यं, जले समुद्रादौ सिद्धिगमनात् ।। बालवृद्धग्लानादीनां
|द्विवारभोजने न कश्चिद्वाधः, परं पात्रपरिग्रहभयादयं तवाग्रहो न विचारसहः, तत एव त्वया परिग्रहाशयेन ब्रह्मचारिणां श्राद्धत्वेन | 18| श्रद्धानम् आर्यिकाणां महाव्रतारोपेऽपि श्राद्धीश्रद्धानं चक्रियते, तत् सर्व स्वविकल्पसाधनायेव, न तात्त्विकम् , अन्यथा आशाधरा
द्युक्त्या प्रागुक्तयावत्स्वोदरपूरणभिक्षायां का गतिः स्यात् ', गृहे स्थित्वा भोजने द्वित्रिपंचगृहभिक्षायाः पंचशो भुक्तिप्रसंगः, | पंचानामपि गृहाणां भिक्षामिलने पाणिपात्रत्वासंगतिरेव, तेन पात्रावश्यंभावे परिग्रहप्रसंगः, न च श्राद्धत्वात् न दोषः, अनया |
रीत्या सामायिकादिचारित्रवता स्थविरकल्पिकानामप्यदोषात, तेषामपि भगवत्यां "पिंगलए नाम नियंठे बेसालियसावए"इत्याग | मवाक्यात् तथा भणने सांमत्यात् ।। तदुत्तरजल्पो गृहस्थसिध्ध्या कृतोत्तरः।
अष्टादशदोषचतुर्विंशदतिशयवैपरीत्ये त्वया स्वाभिमत संकल्पितमस्माभिर्वति कोशपानप्रत्यायनीय, परं तत्वार्थसूत्रे क्षुत्पि-| पासे साक्षादुक्ते अष्टादशदोषमध्ये निषिद्ध सप्तधातुरहितदेहत्वं त्वया उक्त्वा पुनः गोक्षीररुधिरमांसत्त्वमुक्तं तत् पूर्वापरविरु-15 धं स्पष्टमेव ॥ केवलिनः शरीरे कर्पूरवदुडीने निर्वाणकल्याणकरणं दुर्घट, अथ केशानां मृतप्रायत्वात् न तदुइयनं तैः कल्याणं क्रियते | २०९॥
इति चेत्र, सप्तधातुविवर्जितत्वे तस्याप्यसम्भवात, किं चैवं निर्वाणस्थाननियमोऽपि न युक्तः, आकाशे स्थिता आकाश एवोडीनदिदेहा इति कस्य कुत्र निर्वाणस्थानमिति, यत्राहर्ता गणभृतां श्रुतपारगाणां, निवाणभूमिीरह भारतवर्षजानाम् । तामद्य शुद्ध
AARRINIARSKE
SARALA
For Private and Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234