Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जल्पसमाधाने कालद्रव्यं
युक्तिप्रबोधे
गुणपर्ययवद् द्रव्यं ३८, कालब ३९, सोऽनन्तसमयः ४०,' इति सूत्रत्रयीं पंचमाध्याये, मेरुप्रदक्षिणा नित्यगतयो नृलोके, तत्कृतः ॥१८९॥
कालविभाग' इति सूत्रद्वयीं च चतुर्थाध्याय, अत एव परस्परापेक्षया समय इत्यभिधानं सूपपादं, भरतक्षेत्रभरतचक्रिणोरिव क्षेत्रकाल|योयोरपि, न च कालद्रव्यस्य समय इति परिभाषा न युक्ता, समयस्य पर्यायत्वादिति वाच्यं, श्वेताशाम्बरनयद्येऽपि समित्यात, 18| यदुक्तं तत्त्वदीपिकायां प्रवचनसारवृत्तौ श्रीअमृतचन्द्रः- 'अनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पमप्रध्वंसी पर्यायसमयः,
ननु 'लोगागासपदेसे एकेके जे ठिया हु एकेका । रयणाणं रासी इव ते कालाणू मुणेयव्वा ।। ५७६ ॥ गाथा, एमो दुपदेसो तखलु कालाणूणं धुवो होइ ॥ ५७२ ॥' गाथायामपि गोमट्टसारसूत्र उक्ताः कालाणवस्ते द्रव्यतया कथं नोक्ता इति चेत्, सत्यं, | कालाणुशब्देनापि द्रव्यसमयस्यैव भणनात्, कालपरमाणुः समय इति भगवतीवृत्तौ २० शतके पंचमोदेशे, यत्तु कालाणूनामसं
ख्यातत्वं मतान्तरीयैः प्रपनं तदनुपपन, द्रश्यत्वव्याहतेः, यद्यद् द्रव्यं तदेकमनन्तं वा, यदुक्तमुत्तराध्ययनसूत्रे-'धम्मो अहम्मो |आगास, दव्वं एकेकमाहियं । अणंताणि य दवाणि, कालो पोग्गलजंतुणो ॥ १॥ प्रत्याकाशप्रदेशं तन्मते कालाणुस्वीकारे शेषद्रव्याणामिवैतदीयस्तियाचयोऽपि स्यात् , स चानिष्टः, यतो गोमट्टसारवृत्ती सूत्रे च दव्वच्छकमकालं पंचत्यिकायसणियं होइ । काले पदेसए चउ जम्मा णस्थिति णिदिई ।। ६०७॥ कालद्रव्ये प्रदेशप्रचयो नास्तीत्यर्थः, न चाप्रदेशत्वाम तिर्यक्प्रचय इति
AARADAACAS
॥१८९॥
For Private and Personal Use Only

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234