Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 215
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधिप्राकृतसूत्रे,-"उत्तममज्झिमगेहे दारिद्दे ईसरेसु निरवेक्खा । सव्वत्थ गिहियपिंडा पव्वज्जा एरिसा भणिया ॥१॥"यक-नई प्रतिगृह| गृह एव भिक्षा तर्हि तत्त्वार्थे मुनीनां याचनापरिषहः सोऽपि न संगति गाते. प्रतिगृहपर्यटन एव तस्य सम्भवाद, किंच-भ्रामरी मिक्षाज॥२०॥ मधुकरी गोचरीत्यादिशब्दैरपि प्रतिगृहं भिक्षाभिधेया, भ्रमराणां गवां च सर्वत्राशनप्रतीतेः, भिक्षाशुद्धिपरस्य सुनेरशनं पंचक्षिक ल्पस गोचार १ अक्षम्रक्षण २ उदराग्निप्रशमन ३ भ्रमराहार ४ श्वभ्रपूरण ५ नामभेदेन, यथा गौस्तृणानि नानादेशे यथालाममम्यवहरति, तनुशकटं अनवद्यभिक्षारूपाक्षम्रक्षणेन समाधिपुरं प्रापयति २ यथालब्धेन सरसेन विरसेन वाऽऽहारेण उदराग्नि शमयत्ति महानलवत् ३ दातृजनबाधया विना कुशलो मुनिभ्रमरवदाहरति ४ गापूरणं यद्वत्कचवरकेण स्यात् तद्वत् जठरपूरणं ५ इति |भावनासंग्रहे, तथा 'मुनेरेकागारसप्तवेश्मैकरथ्या ग्रामदातृवेषगृहभाजनभोजनादिविषयः संकल्पो वृत्तिपरिसंख्या वृत्तिसंक्षेपस्तप Bइत्यपि तत्रैव, अथ पात्रं विना नेशी भिक्षा स्यात् , पतद्ग्रहस्तु परिग्रहत्वादेव निषिद्ध इति चेत् , न, तस्यापरिग्रहत्वाद, यदुक्तं &ा विशेषावश्यके- वत्थाइ तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहुच्चिय परिग्गहो जं तदुवघाई ॥१॥ अन्यत्रापिP“यत्संयमोपकाराय प्रवर्तते प्रोक्तमेव तदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहार्हन् ॥१॥" यथा चैतद्धम्मपिक४ारण तथा निलब्धिकानां पाणिपात्रत्वे दोषसद्भावादप्रतिलखितश्रावकादिपात्रभोजने पश्चात्कमेपुराकम्मणोरवश्यंभावाच्च प्राक | साधितमेव, किंच-पात्राभावे गुरुरपि पर्यटति शिष्योऽपि, तथा च द्वयोरेकत्र भिक्षायामवश्यं भिक्षासंकोचः श्रावकस्य चिन्ता वा, एकस्याप्यनादृतप्रत्यावर्त्तनेऽनुतापो वा गृहस्थस्य, गुरुशिष्ययोः 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभीति न्यायावाप्त्या विनयातिक्रमेण प्रवचनखिसापि, अत एव प्रवचनसारवृत्ती-'आहारग्रहणविषयच्छेदप्रतिषेधार्थमपवादपदेनान्यवस्तुनोऽपटमानत्वात् पात्र 55555A ॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234