Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्राधे प्रतिगृहभिवाजल्पस - मेव संगच्छते, पिच्छिकायास्तवाप्रयोजनात् , अपि च समन्तभद्रकृतश्रावकाचारे-पात्रं सर्पररूपं लोहमयं वा गृहीत्वा तन्मध्ये पंचगृहभिक्षामाचरेत्" तथा आशाधरकृतश्रावकाचारे-'तत्तद्वताखनिर्मिनश्वसन्मोहमहामटः। उद्दिष्टपिण्डमप्युजदुत्कृष्टः श्रावकोऽन्तिमः ॥ ३०॥ तद्भेदलक्षणार्थमाह- 'स द्वेधा-प्रथमः श्मश्रुमूर्दजानपनापयेत् । सितकौपीनसंव्यानः, कयो वा क्षुरेण वा ॥ ३८॥ स्थानादिषु प्रतिलेखन्मृदूपकरणेन सः । कुर्यादेव चतुष्पामुपवासं चतुर्विधम् ॥ ३९ ॥ स्वयं समुपविष्टोद्यात् , पाणिपात्रेऽप्यभाजने । स श्रावकगृहं गत्वा, पाणिपात्रस्तदंगणे ॥ ४०॥ स्थित्वा भिक्षां धर्मलाभ, भणित्वा प्रार्थयेत वा । मौनेन दर्शयित्वाऽगं, लाभालाभे समोऽचिरात् ॥४१॥ निर्गत्यान्यगृह गच्छेद्रिक्षोयुक्तस्तु केनचित् । भोजनायार्थितोऽद्यात रवा यक्षितं मनाक् ॥ ४२ ॥ प्रार्थयेतान्यथा मिक्षा, यावत्स्वोदरपूरणीम् । लमेत प्रासु यत्राम्भस्तत्र संशोध्यतां चरेत् ॥ ४३ ॥ आकांचन संयमं भिक्षापात्रप्रक्षालनादिषु । स्वयं यतेत वा दर्पः, परथाऽसंयमो महान् ॥ ४४॥ ततो गत्वा गुरूपान्तं, प्रत्याख्यानं चतुर्विधम् । गृह्णीयाद्विधिवत्सर्व, गुरोधालोचयेत्पुरः ।। ४५॥ यस्त्वेकभिधानियमो, गत्वाऽद्यादनु अन्यसौ । रक्त्यलामे पुनः कुर्यादुपवासमवश्यकम् ॥४६॥ वसेन् मुनिवने नित्यं, शुश्रूषेत गुरूंश्चरेत् । तपो द्विषापि दशधा,वैयावृत्य विशेषतः ॥४७॥ तहद् द्वितीयः किंत्वार्यसको हुँचत्यसौ कचान् । कौपीनमात्रयुग् धत्ते, पतिवत्प्रतिलेखनम् ॥ ४८॥ इत्याधधरैः स्पष्टमेव प्रतिगृह भिक्षापात्ररक्षणं च प्रतीयतेन चैषा स्थिति श्रावकाणां न मुनेरिति शंस्य, सदायावज्जीवं तादूप्येण लुंचनकरणेन पिच्छिकादिमुनिलिंगन नित्वनिर्णयात् ,अन्यथा-खेडे विन कायब्वं पाणिपत्तं सचेलस्स'इतिषट्माभूतवचनात् पाणिपात्रत्वविरोधा,यतु तेषु मनित्वं नभद्दीयते तन्मुनेनोस्माकं वसधारणमुचितमित्याग्रहबलमेव, न पुनस्तत्वं जिज्ञासेति, अत एव भगवतोऽपि गृहस्थपाने प्रथमपारणकं एनन् AVANAGES | ॥२०॥ + For Private and Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234