Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir मिधा जल्पस० RECABHAKA देषिमारण AAC पुक्तिप्रबोला सपात्रो धर्मो मया प्रज्ञापनीय इत्यवमर्शेन जले, न च तत्र म बाहुल्यं, भवितव्यतासूचनमेतत् , यदवोचुदाः 'निःस्पृहोऽपि भगवान् अनुपयोग्यपि देवदुष्यं यत् शकलीकृत्याई बामणाय दत्तवान् न्यस्तवाँश्वावशिष्टम स्वस्कन्धे तत् भगवत्सन्ततेखपात्रादि॥२०३॥ म.संसूचकं, यद्वा कालानुभावात् ऋद्धिमानपि नौदारचित्तेनौचित्यकर्चा भविष्यतीति संसूचकम् इत्युदीर्य गिरं धीरो, व्यरंसीमाभिपार्थिवः । देवस्तु सम्मितं तस्य, वचः प्रत्यैच्छदोमिति ॥१॥ किमेतत् पितृदाक्षिण्यं १, किं प्रजानुग्रहेषिता! | नियोगः कोऽपि वा तारा ? येनच्छचारशे वशी ॥२॥ इत्यादिपुराणे स्पष्ट, दृश्यन्ते च महानुभावानां भवितव्यतावशात्तत्तदाचरणविशेषः, यत उक्तम्- "अवश्यंभाविकार्येषु, मुनिरपि हि मुखति"। कथमन्यथाऽतिमुक्तभट्टारकेण जीवयशसो देवकीवसुदेवयोष तत्तमिमित्तमाचष्टे इति हरिवंशपुराणे, तेन भगवत्प्रवृत्तेर्लोकोत्तरत्वास कश्चिद्धाध इत्युक्तचरं, तस्माद्धर्मोपकरणानामनुमत्या सिद्धा प्रतिगृई भिक्षा । धर्मद्वेषिणो मारणे न पातक' मित्यपि न योग्यानां जैनधर्मिणां वक्तुं युक्तं, यत्तु विष्णुकुमारेण महाबतिना पश्शेन्द्रिय5 व्यापादनं कृतं, तत्रापीर्यापधप्रतिक्रमणप्रायवित्तेन विशुद्धिः, यदुक्तं गोमसारवृत्ती-प्रतिक्रम्यते-क्रमात् प्रमादकृतो दोषो निरा-13 क्रियतेऽनेनेति प्रतिक्रमणं, तच्च देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकेर्यापथिकोत्तमार्थकालभेदात सप्तविध" मिति, अथ महाबतिनो जीवघातस्त्वसम्भाव्य एवेति चेत् न, प्रागेव समयसारवृत्यायुक्तेन कथनात् , किंच-यदि जीवघातकत्वं न सम्भवति तदा कार्पोन वचनच्छलेन वचकत्वमपि न सम्भवेत् , तथा च कथं भवभये तदुक्तिः, यतो द्रव्यसंग्रहवृत्ती वात्सल्याधिकारेवित्र हस्तिनागपुराधिपतिपथराजसम्बन्धेन बलिनामा दुष्टमन्त्रिणा निषयव्यवहाररत्नत्रयाराधकपनाचार्यप्रभृतिसप्तशतयतीनामुपसर्गे ॥२०॥ % For Private and Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234