Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतिप्रयोगमल्ली य सुमो य ।। १८ ।। वरदत्त अज्जदिना तहिंदभूई य गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ १९॥ मांसग्रहण एतेन-तुरगगणधरत्वं गर्भसञ्चार रामा, सवसनपारमुक्ता नायिका तीर्थदेवः । पलरसनविधाने मंदिरे भिक्षुचर्या, समयगहनमेतद्वा- समाधान ॥१९९॥ | वितं श्वेतपढ़ेः॥१॥" इति जीर्णाशाम्बरस्यापि दुष्ट वचः संसारवर्द्धनं मिथ्यात्वादित्यावेदितं, यत्तु, घोटकस्यापि प्रबोधनं सकलजनसमकं कृतं तत्तु न बाधाय, तीर्थकृतां वाण्या सर्वजीवप्रबोधनात्, त्वन्मते यादिपुराणे २३ पर्वणि-'योगीन्द्रा रुद्रबोधा विवुघयुवतयः सार्यिका राजपत्न्यो, ज्योतिर्वन्येशकन्या भवनजवनिता भावना व्यन्तराश्च । ज्योतिष्काः कल्पनाथा नरवरषभास्तिर्यगोषैः सहामी, कोष्ठेषुक्तेप्वतिष्ठन् जिनपतिमभितो भक्तिभारावनम्राः ॥ १॥ इति तिरश्चा गणत्वेन गणनाव, शतेन्द्रगणनायां | सिंहेन्द्रगणनवत् कस्पाचित्तिर्यक्चरयानरत्नाश्वस्य गणधरत्वापत्तिः। ____ साधार्मासग्रहणं तदपि मुग्धप्रतारणमात्र, श्रीदशवकालिके-'अमज्जमंसासियऽमच्छरीया' इति, सूत्रकृदने-'अमज्जमं-181 सासिणो' इत्यागमे मुनिस्वरूपे तभिषेधभणनात्, यत्तु कुत्रचिच्छब्देन मांसाहारो दृश्यते, तत्र दशवकालिके-'महुषयं वजिज्जा संजए' इत्यादौ मधुशब्देन खण्डिकादिकमिति व्याख्यानात् सर्वत्र अर्थान्तरमेव प्रतिपादितं दृश्यते प्राचीनानूचानः, न | चार्थान्तरकरणमसतं, रनमालाग्रन्थे ज्योतिषिकैरपि अर्थान्तरकरणात्, तथाहि-अष्टम्यादिषु नाचात् ऊर्ध्वगतीच्छुः कदाचिदपि विद्वान् । शीर्षकपालान्त्राणि नखचर्मतिलास्तथा क्रमशः॥१॥ अत्र शीर्ष-तुम्बकं अन्त्राणि-महत्यो मुद्गरिकाः नखा-वल्लावाणिसेल्लरकानि इत्यर्थः समय॑ते, आगमेऽपि प्रज्ञापमायाम्-'एगडिया य बहुचीयगा ये' इत्यत्र. एकमस्थि-चीजमित्यर्थः, तथा 'वत्थल पोरग मज्जार पोई विल्ली य-पालका ॥४॥दगपिप्पली य दब्बी मच्छिय (सोत्तिय)साए वहेव मंडकी । तथा-बिट मंस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234