Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधदम्य एकेकमाहिय” मिति उत्तराध्ययनं च विरुद्धयेत, तस्माद् द्रव्यस्वभावभेदेनैव सन्तोषात् किं कल्पनानर्थक्वेमी, सन्ततेईप- जल्प
समयानां कथंचिदभेदेन वस्तुरूपत्वाज्जात्यादिवत्, न चैवं बौद्धमतावेशः, संततेर्वस्तुरूपाया अक्षणिकत्वाद, अत एव कालद्ध- सम ॥१९७॥
व्यस्य संततिमात्रेण ऐक्यप्रतिपच्याशयेन वस्तुतो द्रव्यसमयानामेव विशकलितानामानंत्येन "अजीवकाया धमाधम्मोकाशफुगला द्रव्याणि जीवाचे'ति" तत्त्वार्थसूत्रे कालद्रव्यस्य न ग्रहणं द्रव्यलक्षणे 'कालश्चेति सूत्रेणानुबंधश्चेत्युभयमपि संमत्रित वाचकैरिति, | तेनादिपुराणे द्वयमप्युक्तं, सोऽस्ति कायेष्वसम्पाताभास्तीत्येके विमन्वते । पड़ेद्रव्येषूपदिष्टत्वात् युक्तियोगाच्च तद्गति ॥१॥रिति,
ननु कालस्य शेषद्रव्यवद्यावल्लोकव्यापित्वं कालाणुद्रव्यत्वानंगीकारे न स्यात् , न चेष्टापत्तिः, लोकनालद्वात्रिंशिकायाम्-धम्मा| छदव्वपडिपुण्णो' इति तत्कथनात्, अन्यत्रापि उत्तराध्ययने-"धम्मो अहम्मो आगासं, कालो पोग्गलजंतवो । एस लोयोति पत्रत्तो, जिणेहिं वरदंसिहिं ॥ १॥" किंच-यया वर्तनयाऽयं साध्यते सा वर्तनापि पदार्थानां तत्रास्ति तत्कथं तनिषेध इति चेत् । सत्य, अस्ति कालः सर्वत्र, परं यः क्षणिकः समयपर्यायवान् द्रव्यसमयप्रवाहरूपोद्धाकालस्तस्यैव निषेधः, परं द्रव्यपर्यावरूप आयुष्ककाल उपक्रमकालश्च द्रव्यकालप्रयोगजन्यः सर्वमिंल्लोकेऽस्तीति स्वीकारात्, यदिच समयक्षेत्रवत्तत्राप्यद्धाकाला साद। तर्हि ऋतुविभागोऽपि स्यात् तस्य तत्कार्यत्वात, यदुक्तमुत्तराध्ययनवृत्ती-"यदमी शीतवातातपादयो भुवनमोग्या भवन्ति | तदवश्यममीषां नैयत्येन हेतुना केनापि भवितव्यं, स च काल" इति, न चेष्टापत्तिः, ऋतुप्रमुखनिषेधागमात्, यदुक्तं क्षेत्रसमास-IXR१०॥
१ कालपर्यायस्य सर्वव्यापकत्त्वात् द्रव्यश्वविवक्षया पड् द्रव्याणि सद्रव्यस्य चेतनाचेतनपर्याययोः पृथक् द्रव्यत्त्वविवक्षावत् ।
For Private and Personal Use Only

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234