Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatrth.org
मुक्तिप्रबोधनहारिकः कालः, कालवेदिभिरामतः ॥ ८६ ॥ नवजीर्णादिभदेन, यदमा भूवनोदरे । पदार्थाः परिवर्तन्ते, तत्कालस्यैव चेष्टितम् जल्प॥१९६॥ लि॥ ८७ ॥ वर्तमाना अतीतत्वं, भाकिनो बर्तमानताम् । पदार्थाः प्रतिपद्यन्ते, कालक्रीडाविडम्बिताः ।। ८८॥" इत्यादिना काला
समाधाने पावः परस्परं विविक्ताः प्रतिपादितास्ते पयोयरूपा इत्युक्तं, न तु तेषां द्रव्यरूपत्वं, अनंतसमयस्वरूपत्वेम तद्विशेषणस्व पत्रकार आगमेऽप्यनन्द्रव्यत्वेन कथनाच्च, मयनंतसमयाः द्रव्यसमया इत्यर्थः तदा व्याहतिः स्पष्टैव, कालाणूनां द्रव्यत्वे तेषामसंख्यातत्वात्, अथानन्तसमयत्वमनन्तसमयपर्ययत्वं, "भवायुःकायकादिस्थितिसंकलनात्मकः । सोऽनन्तसमयस्तस्य, परिक्चोऽप्यनतथा ॥ १ ॥” इत्यादिपुराणे स्पष्टम्, इति चेत् किं कालस्य विशेषणेन ? सर्वद्रव्याणां पर्यायानन्त्यात् तस्माल्लोकाकाशप्रदेशान पुद्गलाणूनां च तत्तत्समयवैशिष्टयमेव कालाणुत्वं न वस्त्वन्तरं तत्, नन्वेवं 'मुख्यः कालः स उच्यते' इति कथं युक्तमिति चेर नात्र कालः कालद्रव्यमित्ययमर्थः, नातः परः सूक्ष्मः पर्याय इत्यतः पर्यायापेक्षया मुख्य इति, तत एव गोमहसाने "ते कालाणू* मुणेयव्वा" इत्येवोक्तं, न तु “दव्याणि" इति, अत एव "समओ य अप्पदेसो पदेसमेत्तस्स दव्वजायस्स । बदिक्ददो सो वडा पदेसमागासदव्वस्स ॥१॥" इत्यत्र प्रवचनसारसूत्रे वृत्ती चैकवचनं कालस्य, अथैवं समयक्षेत्रेऽपि तवेवास्तु किं द्रव्यकल्पनयेति चेत् न, प्रवचनविरोधात्, पद्व्याणामुभयनये सम्मतेः, किंच-कालद्रव्याभावे समयपर्यायवैशिष्टयं परद्रव्यायां निर्हेतुकं ॥१९६॥ | स्यात्, न तु संततिमात्रेणान्वयिकालद्रव्यस्य साधने समयानामन्योऽन्यासंगत्या जीवस्यापि द्रव्यत्वमनवैव दिशाऽस्तु, ज्ञाचक्षणानां स्वयं विशकलितानामेव द्रव्यत्वात्, तथाच बौद्धमतानुप्रवेश इति चेत् न, आकाशस्याप्येवं प्रदेशेभ्योऽपि अतिरिक्तस्थान्यस्यार्थक्रिया कारित्वेनानुपलम्भात् तत्रापि अनैक्यानुषंगात्, तथा च "आ आकाशादेकद्रव्याणि' इति तत्त्वार्थसूत्रम् “धम्मो बहम्मो आलसं|
Ak%AGACAERA
SRMINS
For Private and Personal Use Only

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234