Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोध है कायत्वाभावो बोध्यः, नन्वतीतानागतवर्तमानभेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तं ?, सत्यम् , अतीतानागतयो-है।
जल्पविनष्टानुत्पन्नत्वेनाविद्यमानत्वात् , वार्त्तमानिक एव समयरूप" इति, श्रीअनुयोगद्वारवृत्तावप्येव-"अद्धा-कालस्तद्रूपः समयो ॥१९५॥
समाधान अद्धासमयो, निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु व्यवहारार्थमेव कल्पिताः, तत्त्वतः पूर्वसमयानराधेनैवात्त
कालद्रव्यं रसमयसद्भावेन समुदयसमित्या असम्भवात् " कालाणूनां द्रव्यत्वमतेऽपि रत्नराश्युपमया तादूप्यात्, एवं च अनेकमप्येकं तदप्यनेकमिति सिद्धः स्याद्वादः,-"धम्मो अहम्मो आगासं दव्वमेकेक्क" मित्यागमः परस्परस्पर्शतदन्यपरस्परास्पर्शसूचक इति,
एतेन नास्य पुद्गलपरमाणुवत्प्रदेशरूपत्वेनानंत्यं नापि स्कंधरूपेणैवैक्यं द्रव्याणां स्वभावभेदात्, अन्यथा द्रव्यैक्यमापद्येत, किन्तु | वेलास्वरूपो गुणपर्यायद्वारा साध्या, तदेवं कालद्रव्यं समयक्षेत्र एव, न परतः, तत्रैव समयावलिकाद्युपलक्षणात्, यदुक्तं-"समयावलिकापक्षमासर्वयनसंजिकः । नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥ १ ॥” परतस्तु परिणामकाल एव पंचास्तिकायानां पर्यायरूपः, तस्यैव तु कालाणुरूपता, लोकाकाशानां असंख्यातप्रदेशत्वेन असंख्यातत्वोपपत्तेः, न तु कालद्रव्यं तत्, न चैवं तत्रत्यधर्माधर्माकाशादीनां परिणामानुपपत्तिरिति वाच्यं, चक्रकीलिकान्यायेनालोकाकाशपरिणामवत् समयक्षेत्रमध्यस्थेन कालद्रव्येणापि तद्वाह्यवस्तुपरिणामघटनात् , यथा हि--"देवानां पक्खेहिं ऊसासो वाससहस्सेहिं आहारों" इति वचनात् व्यवहारकालस्तत्रापि परिच्छेदकः, न चैतावता तत्र कश्चिद् व्यवहारकालः संजापट्टि, श्वेताशाम्बरोभयनयेऽपि तनिषेधात् , तद्वत् समयक्षेत्रस्थकालद्रव्येण सर्वत्र कालः पर्यायः परिणमते, एतेन योगशास्त्रअवान्तरश्लोकेषु "लोकाकाशप्रदेशस्था, भिनाः
18 ॥१९॥ कालाणवस्तु ये। भावानां परिवाय, मुख्यः कालः स उच्यते ॥ ८५ ।। ज्योतिःशाखे यस्य मानमुच्यते समयादिकम् । स व्याव
GOOGLEAA5
For Private and Personal Use Only

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234