Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे र ॥१९२॥ का वर्तनापरिणामस्तु कालस्य स्वत एव परद्रव्यात् न सम्भवति, यथा पुद्गलादीनामवगाहोपकारो नभसो, न पुनः स्वस्याप्यवगाहोऽ जल्पन्यस्मिन् , सर्वाधारभूतत्वेन चिन्तामणिन्यायशास्त्रे वृत्तेनिषेधात्, तद्वदस्यापि वर्तनापरिणामः परद्रव्याणां तदुपकारकरणात् स्वत समाधाने एव, यदुक्तं गोमदृसारसूत्रे वृत्ती च-'वत्तणहेऊ कालो वत्तणमवि य दव्वनिचयेसु । कालाधारेणेव य वइंति य सव्वदव्वाणि कालद्रव्यं ॥ ५५५ ॥ धादिद्रव्याणां स्वपयायनिवृत्रिं प्रति स्वयमेव वर्चमानानां बाह्योपग्रहाभावेन तवृत्त्यसम्भवात्तेषां प्रवर्तनोपलक्षितः काल इतिकृत्वा वर्तना कालस्योपकारो ज्ञातव्यः, अत्र णिचोऽर्थः कः, प्रवर्तते द्रव्यपर्यायस्तस्य वर्तयिता काल इति, तदार कालस्य क्रियावत्वं प्रसज्यते, न ,अधीते शिष्यस्तमुपाध्यायोऽध्यापयतीत्यादिवत्तनिमित्तमात्रेऽपि हेतुकर्तृत्वदर्शनात, तर्हि स कथं निश्चीयते, समयादिक्रियाविशेषाणां समय इत्यादेःसमयादिक्रियानिवर्त्यपाकादीनां क इत्यादेश्च स्वसंज्ञया रूढिसद्भावेऽपि तत्र काल इति यदध्यारोप्यते तत् मुख्यं कालास्तित्वं कथयति, गौणस्य मुख्यापेक्षत्वात्, कालाधाराण्येव सर्वद्रव्याणि वर्तन्तेस्वस्वपर्यायः परिणमन्ते, अनेनकालस्यैव परिणामक्रिया परत्वापरत्वोपकारौ उक्तौ; तथा पुनस्तत्रैव धर्माधर्मादीनां अगुरुलघुगुणानां षट्स्थानपतितवृद्धिहानिपरिणामे मुख्यकालस्यैव कारणत्वमिति, नन्वेवं स्वस्य कालस्य परिणामिकालान्तरे १ उप्पादद्विदिभंगा पुग्गलजीवप्पगस्स लोगस्स । परिणामा जायते संघादादो व भेयादो ॥ १॥ पुद्गलजीवात्मकस्य कस्य परिणामा ६ ॥१९सा उत्पादस्थितिभंगा जायन्ते संघातातू-मेलनात् विश्लेषाद्वा क्रियया भावेन २ च द्रव्येषु भेदः, स्पन्दात्मिका क्रिया १ परिणाममात्रं भावो २ द्वयमपादं जीवपुगलयोः, शेषद्रव्याणां भाववत्त्वमेवेति प्रवचानसारवृत्ती । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234