Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१७३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यमुनीनां तपःसामर्थ्यान्न रोगोपद्रवस्तर्हि कथमयं केवलिष्विति वाच्यं, मरणोपसर्ग रोग। दिष्टवियोगादनिष्टसंयोगात् । न भयं यत्र प्रविशति, साधुसमाधिः स विज्ञेयः ॥ ९ ॥ ॐ ह्रीं साधुसमाधये नमः । 'कुष्ठोदरव्यथाशूलवातपित्तशिरोऽर्त्तिभिः । कासश्वासज्वररागैः पीडिता ये मुनीश्वराः ॥ १ ॥ तेषां भैषज्यमाहारे, शुश्रूषा पथ्यमादरात् । यत्रैतानि प्रवर्त्तन्ते, वैयावृत्त्यं तदुच्यते ॥ २ ॥ ओं ह्रीं वैयावत्यकरणांगाय नमः ।।' इत्यादि पूजापाठे, तथा- 'तवबालबुड्ढसुय आयरांह, दुब्बलतणुरोय दुहांयरांह । ओसह पयपच्छाय जोगु जासुं, दह विहु विज्जावच्चंगु तासु । कीरंतो मंदिओ मुणिंदु, हुआ मंदिमित्तु नाम जियणिंदु || १||' इति पत्ताबन्धहरिवंशपुराणे सामान्यमुनीनां ग्रेगादिकथनात्, अत एव कस्यचिन्मुर्नगमनागमनाशक्तस्याहारानयनं पात्राविनाभावि क्षुधार्त्तस्य मनो विनाऽनशनकारणे कर्तुः कारयितुश्च विराधकत्वात् इत्याद्युक्तं प्राक्, अथ तीर्थकरस्य वीरस्य भगवत्यां भवदागमे प्रोक्तौ रोगोपसर्गौ न घटते इति द्वितीयः पक्ष इति चेत् सत्यं, तीर्थंकराणां तीर्थनामकम्मोदये सातप्राबल्यानेदृशो भूयानसातोदयः क्षुधादेरल्पस्यैवासातस्य तत्रोदयः, तेनैव तस्याश्वर्येऽन्तर्भावः साधुः ननु किमाश्वये ? 'नासतो जायते भावः, सतश्वापि विनाशन' मिति वचनाद् दुरभिनिवेशोऽयं मिथ्यात्वबीजमिति चेत्, न, तवापि पंचाश्रर्याणां स्वीकारात् इत्यत्रे वक्ष्यते, तेनोपसर्गरूपमाश्चर्य स्वीक्रियते, तत् किंरूपं, श्रीपार्श्वस्य कमठनिमित्तोपसर्गरूपमिति चेत्, न, छास्थ्येऽपि तदाश्वर्यरूपत्वे उपसर्गाभावरूपातिशयस्याजन्म सहजातिशयौचित्यात्, न पुनर्घार्तिकम्र्मक्षयजोऽयं स्यात्, किंच एवं पादचारित्वे कण्टकादिसम्मर्दोऽप्याश्चर्य स्यात्, न च तन्न भवत्येवेति, अनुपानत्कभूचारित्वे तदावश्यकत्वात्, न चैतदवस्थायां तदभावातिशयोऽस्ति, येन तनिषेदुं शक्यते, अपि च एवं निर्भयत्वपरीक्षार्थं संगमदेवकृतापायोऽप्याश्च स्यात्, (कृताः) तेनोपसर्गाः, आश्चर्यमेतदेव, तीर्थकृतस्तदयोग्य For Private and Personal Use Only जल्प समाधानं ॥१७३॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234