Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोचे ॥१८२॥ ला समाधान 4%A4%AAAA% धिक्याज्जम्बूद्वीपे तयारूपान्तरालाभावात् कथमिदमिति चेत्, न, 'तिहिं ठाणेहिं तारारूवे चलेज्जा तं०- विकुब्रमाणे वा परियारे-13 आवर्य: माणे वा ठाणातो ठाणं कममाणे वा' इति स्थानांगे देवादौ वैक्रियादि कुर्वति सति तन्मार्गदानार्थमितस्ततश्चलेदित्यागमाद्, यद्वा निषधपर्वतव्याघातेष्टयोजनान्तराले समागमेवापि निर्वाधित्वादिति ।। यौगलिकानयने युगलानां संख्यातत्वेनानन्तोत्सर्पि-| ज्यवसर्पिणीगमने तदानयने कालस्यानन्त्ये मूलोच्छेदः १ आयुषोऽपवनं २ नरकगमनं ३ तत्सम्बन्धिकल्पद्रुमवयर्थ्य ४ चेति दोषचतुष्टयं प्रसज्यते, तत्राचं न किंचित्, न हि वयं तदेवाश्चर्य भवतीति वच्मः, किन्तु भिन्नानि भित्ररीत्यैवेति, तथा च यथेदं देववशात् मिथुनकमत्रानीतं तथा अत्रत्यं तत्तदायुर्देहमानादिसामान्येन तत्तदारकपरावृत्तौ तदा तदा दुःखोद्भवमाशंक्य केनचिद्देवेन, मिथुनकं प्रेमवशात्तत्र नयित इति वृद्धसम्प्रदायात, आयुषोऽपवर्त्तनं तु तवापि सम्मतं, भावप्राभृते- 'विसवेयणरत्तस्खयभयसत्थग्गहणसंकिलेसाणं । आहारुस्सासाणं निरोहणा खिज्जए आऊ ॥१॥ हिमसलिलजलणगुरुयरपव्वयतरुरुहणपडणभंगेहिं । रसविज्जजोयधारणअणयपसंगेहिं विविहेहिं ॥२॥' इति वचनात्, जीवहिंसारूपान्यायकरणेन युक्तमेवायुस्तुटनं, यद्वाऽनेन भवित-13 व्यतावशादायुस्तथैव बद्धमिति न कश्चिद्दोषः, अन्यथा तवापि चक्रवर्चिमानभंगाश्चर्यस्य काऽन्या मतिः, तत्रापि बाहुबलिनः प्राग्भवे तथैव दोबलप्रायोग्यवीर्यान्तरायक्षयोपशमसाहाय्येनांगोपांगनामकर्मसमुपार्जनात्, तत एव नरकगमनमपि न दोषाय, भवितव्यताऽनुरोधेनैव देहिनां कर्मबन्धस्य गमकत्वात्, चक्रितीर्थकरादीनां द्वादशादिसंख्ययैव भवितव्यतानुरोधात् तत्तत्कर्मबन्धवत्, इदमेवाश्चयेबीजम्, आश्चर्य हि बाहुल्येनासम्भाव्यमानवस्तुपरिणामः, नतु सर्वथाऽसम्भाव्यमानवस्तुपरिणामः, वन्ध्या-10 ॥१८२॥ स्तनन्धयादिवत् , तत एव भवभयेऽपि चक्रवर्तिमानभंगः १ उपसर्गः २ त्रिषष्टिशलाकापुरुषेषु एकोनषष्टिजीवत्वं ३ असंयतपूजा | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234