Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काजल्पाना मुक्तिबोध व्यक्तः' स्थूलः 'अव्यक्तः 'सूक्ष्मो द्विविधः प्रमादकलितः गुणैः-सम्यक्त्वज्ञानादिभिः 'शीलैश्च' व्रतरक्षणधम्मैः 'कलितो महा-| समाधान व्रती 'चित्रल' सारङ्गस्तदिव पमादमलचित्रितं आचरणं-चारित्रं यस्यासौ" इति तद्वृत्तिः, एतेन यत्र कुत्रचिदभिप्रायान्तरेण सत्रेषु ॥१८५॥ मतान्तराणि दृश्यन्ते तानि सवोणि अनया दिशा समाधेयानि, न पुनधर्मे संशयः कर्तव्यः, वस्तुतः सर्वेषां मतानां नयात्मकानां | मोक्षाभिमुखमेव प्रवर्तनात्, तेन श्वेताम्बरनये मतान्तरबाहुल्यात् संशयबाहुल्ये सांशयिकमिथ्यादृशोऽमीति दिगम्बराभित्रायो न सम्यग्, तन्नयेऽपि मतान्तराणां तादवस्थ्यात्, यदुक्तं गोमट्टसारवृत्ती-"णारयतिरिणरसुरगईसु उप्पण्णपढमकालम्मि । कोहो माणो माया लोहुदयो अनियमो वापि ॥ २८६ ॥ नारकादिचतुर्गतिपूत्पन्नजीवस्य तद्भवप्रथमकाले यथासङ्घयं क्रोधमानमायालोभकपायाणामुदयः स्यादिति नियमवचनं, कषायमाभृतद्वयसिद्धान्तव्याख्याकर्तुर्यतिवृषभाचार्यस्याभिप्रायमाश्रित्याक्तं, अथवा महाकर्मप्रकृतिप्राभृतप्रथमसिद्धान्तकृद्भुतबल्याचार्यस्याभिप्रायणानियमो ज्ञातव्यः प्रागुक्तनियम विना यथासंभवं कषायोदयो ऽस्तीत्यर्थः, अपिशब्दः समुच्चयार्थः, ततः कारणादुभययतिसम्प्रदायोऽप्यस्माकं संशयाधिरूढ एवास्ती" ति । पुनस्तत्रैव-"तिसयं | भणंति केई चतुरुत्तरमहब पंचयं केई । उवसामगपरिणाम खवगाणं जाण तदुगुणं ।। ६१४ ॥ केचिदुपशामकप्रमाणं विंशतं ५ भणति, केचिच्चतुरुत्तरं त्रिंशतं, केचित्पुनः पञ्चानं चतुरुत्तरत्रिंशतं भणन्ति, एकोनविंशतमित्यर्थः, क्षपकप्रमाणं ततो द्विगुणं जानीहि इति ॥ बाहुबलिनः श्रीवृषभदेवाय नमस्करणं हेमराजन स्वनिबन्धे-"कहई बाहुबलि केवली नया ऋषभके पाय इति गदितं, तन्मतापरिज्ञयैव, नमस्कारानङ्गीकारात्, प्रदक्षिणारूपः प्रतिरूपोऽन्यो प्रतिरूपविनयस्तु केवलिना क्रियते, तीर्थकृतां धम्मो ॥१८५॥ दिकरत्वेन पूज्यत्वख्यापनाय तथा व्यवहारात्, व्यवहारस्तु केवलिनाऽप्यमोच्यः, अन्यथा दिनवद्रात्रौ विहारः स्यात्, अथ केव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234